________________ RAA अध्यात्मजवानिनन्दिनो लक्षणमाह प्रथमप्रबंधः सारः कुलो लोजरतिर्दीनो मत्सरी जयवान् शवः।अझो जवानिनन्दी स्यात् निष्फलारंजसंगतः॥३०॥ सटीकः कुछ इति-दुषस्तुच्चप्रकृतिः अपस्यार्थे बहुहानिकारकः / लोजरतिर्लोनेऽप्राप्तधनविषयादिप्रापणे परधनकलत्रादिग्रहणे च रतिः प्रीतिर्यस्य स खोजरतिः / दीनः परसुखं दृष्ट्वा मुखी दैन्यवान् वा / मत्सरी मत्सरः परसंपदसहन विद्यते यस्य स तथा / जयवान् तपादौ शरीरदौर्बट्यादिकष्टाद्विनेति यः स तथा / शगे मायी। अज्ञो जीवाधनजिशोऽश्रद्धावान् / निष्फलारंजसंगतः निष्फलो निष्प्रयोजन आरंजोऽनुचितादररूपो जीवहिंसादिकरणरूपो वा तस्मिन् संगतो निःशूकतया प्रवृत्तो यः स तथा / जवाजिनन्दी स्यात् ईदृगूलक्षणो जवानिनन्दी जवति, तत्कृता क्रियाऽध्यादात्मवैरिणी शेया, शुलपरिणामाजावात् इत्यर्थः // 30 // अस्यापि प्रतिपदमाह४ शान्तो दान्तः सदा गुप्तो मोक्षार्थी विश्ववत्सलः। निदनां यां क्रियां कुर्यात् साध्यात्मगुणवृक्ष्ये // 31 // | __ शान्त इति-शान्तोऽन्तवृत्त्या कषायोदयरोधनतः। दान्तो मनइन्डियदमनतः / सदा सर्वकालं न त्वेकदा / गुप्तो मनोवाकायाशुनप्रवृत्तिनिवारणतः। मोक्षार्थी सकलकर्मक्ष्यान्निजस्वरूपेऽवस्थानं मोदस्तस्यार्थी कामी यः स तथा। विश्ववत्सलो विश्वे त्रिजगजान्तुषु वत्सलो हितकारको यः स तथा / एवंविधगुणयुक्तो यामाहारव्यवहारशुझ्यावश्यकाद्यनुष्ठानरूपां / निर्दैनां निर्गतो दंलो मायाजालप्रपञ्चो यस्याः सकाशात्सा तथा तां एतादृशीं क्रियां कुर्यात् / अयं 8