SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ न्तानुबन्धिकषायोदयाजावत्वात्तीपापपरिणामानावात् चतुर्थगुणस्थानकादारन्य / यमुक्तं-"पावं न तिवन्नावा कुण न बहुं मन्नइ नवं घोरं / चियविषं च सेवइ सवत्थ वि अपुणबन्धो त्ति // 1 // " इत्युक्तलक्षणादस्मादारज्य यावचतुर्दशमयोगिकेवलिनामकं गुणस्थानं तावन्मुमुक्षुनिलेव्यैः क्रियमाणा / क्रमशुद्धिमती क्रमेण यथा यथा कषायहानिः स्यात् तथा तथा शुलशुजतरशुलतमपरिणामेन ज्ञानस्य विमखत्वेन विधिबहुमानेन उपरिउपरितनगुणस्थानारोहणेन परिपाट्या शुधिरौजवड्यं तफ्ती या सा तथोक्तवर्धमानपरिणामप्रकर्षवती या क्रिया प्रवर्तते सा सर्वा / अध्यात्ममयी अध्यात्मप्रचुरा तद्रूपत्वात् / मता प्रोक्ता जिनैरित्यर्थः // 20 // उक्तार्थस्य प्रतिपक्षमाहथाहारोपधिपूर्डिगौरवप्रतिबन्धतः। नवानिनन्दी यां कुर्यात् क्रियां साध्यात्मवैरिणी // 2 // आहारेति-आहारोपधिपूजर्षिगौरवप्रतिबन्धत आहारः सरसनोजनप्राप्यनिलाषः, उपधिः सहस्त्रपात्रादिवाना, पूजा नक्तिबहुमानपुरःसरं लक्तजनकृतसत्कारः, शधिः शिष्यादिपरिवारो वैक्रियतेजोलेश्यादिलब्धीनां प्राप्तिश्च, गौरवमनिमानः स्वोत्कर्षपरापकर्षमाहात्म्यवृद्धरिच्छारूपः, एतेषां पदानां इन्समासः, तेषां यः प्रतिबन्धः प्रापणनिश्चयः स तथा तस्मात् / नवानिनन्दी नवं सांसारिक विषयजन्यसुखमनिनन्दति प्रशंसतीति नवानिनन्दी नवप्रियः। यां तपोव्रतपालनादिकां क्रियामनुष्ठानं कुर्यात् करोति / साऽध्यात्मवैरिणी सा सर्वापि क्रिया संसारवृद्धिकारणत्वादध्यात्मस्या|त्मस्वरूपशुचिकारणस्य / वैरिणी विनाशकारिणी झयेत्यर्थः // 25 // MACARALASASARAM
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy