SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंध: अध्यात्म सारः सटीकः // // आत्मानमधिकृत्य आत्मनः सहजस्वरूपनिष्पत्त्यभिप्राय अधिकृत्याश्रित्य / या शुधा सर्वज्ञोक्त्यनुसारिणी निर्दोषा मैत्रीप्रमोदकारुण्यमाध्यस्थ्यजावनापूर्विका क्रिया व्रतनियमपाखनदेवगुरुवन्दनावश्यकतपोदानादिकं कर्म / प्रवर्तते प्रकर्षण ज्ञानपूर्विका नव्यैः क्रियमाणा दृश्यते / तदेवात्मशुध्यनुयायि उक्तक्रियाज्ञानरूपं शुजपरिणामं / जिना अर्हन्तः। अध्यात्म जगुरुक्तवन्तः॥ 26 // एतदेव स्पष्टयतिसामायिकं यथा सर्वचारित्रेष्वनुवृत्तिमत् / अध्यात्म सर्वयोगेषु तथाऽनुगतमिष्यते // 7 // सामायिकमिति-नो वत्स / यथा येन प्रकारेण / सामायिक सामायिकाख्यं चारित्रं / सर्वचारित्रेष्वनुवृत्तिमत् सर्वाणि च तानि चारित्राणि च तेषु च्छेदोपस्थापनीयपरिहार विशुधिसूक्ष्मसंपराययथाख्यातसंयमेषु / अनुवृत्तिाप्तिः संयुक्ततेति यावत् सा विद्यतेऽस्येत्यनुवृत्तिमत् वर्तते / तेन विना सर्वत्र चारित्रानावः स्यात् / तथा तेनैव प्रकारेण / अध्यात्म पूर्वोक्तशुधपरिणतिप्रकाररूपान्तःकरणं / सर्वयोगेषु सर्वे च ते योगाश्चेति तेषु समस्तमोक्षसाधकज्ञानक्रियाव्यापारेषु / श्रनुगतं व्याप्तं संयुक्तं / इष्यते स्वीक्रियते तीर्थकरादिनिः / तधिना धर्मव्यापारः शिवसाधको न स्यादित्यर्थः॥२७॥ एतदेव स्पष्टयन्नाहअपुनर्बन्धकायावगुणस्थानं चतुर्दशम् / क्रमशुकिमती तावत् क्रियाऽध्यात्ममयी मता // 20 // शपुनर्बन्धकादिति-पुनर्जूयस्तीवजावेन पापकर्म न बध्नाति न करोति यः स तथा तस्मादपुनर्बन्धकात् मिथ्यात्वान SACROSASSARISUSTUS // 7 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy