SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तदुक्ता जावाः पौनःपुन्येन चिन्तनीया विचार्याः / तथा तदर्थस्तमुक्तविधिव्यवहारोऽनुष्ठेय आचरणीयः / तथा कस्यचित् योग्यस्य पुंसः / देयो दातव्य इति // 24 // ॥इति शास्त्रमहिमाधिकारः // 1 // एवं शास्त्रमाहात्म्यमाकर्ण्य तजिज्ञासुः शिष्यः प्रश्नयन्नाहनगवन् किं तदध्यात्म यदित्थमुपवय॑ते / शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव // 25 // जगवन्निति-जगो ज्ञानवैराग्यादिरूपमैश्वर्य विद्यतेऽस्येति लगवान् तत्संबोधने हे जगवन् पूज्य इति गुरोरामंत्रणं / तदध्यात्म तत्पूर्वोक्तमध्यात्म / किमिति प्रश्ने कि कोऽपि पदार्थः? उत कश्चिन्नावः क्रिया वा ? तच्च कीहकूस्वरूपं वर्तते ? यदध्यात्ममित्थमुपवय॑ते इत्यममुना प्रकारेण युष्मानिरुप सामीप्येनाश्चर्यजनकत्वेन च वर्ण्यते प्रशस्यते / इति शिष्यप्रश्नं श्रुत्वा गुरुराह-वत्स शृणु हे शिष्य सावधानमना नूत्वा समाकर्णय / तव पुरो यथाशास्त्रं वर्णयामि त्वदग्रे शास्त्र-18 मर्यादामनतिक्रम्य सिद्धान्तानुसारेणेति यावत् / वर्णयामि विस्तरेण कथयामीति // 25 // प्रतिज्ञातमेवाहगतमोहाधिकाराणामात्मानमधिकृत्य या / प्रवर्तते क्रिया शुझा तदध्यात्म जगुर्जिनाः // 6 // गतमोहेति-तमोहाधिकाराणां गतो मिथ्यात्वरूपो निवृत्तः, अन्यस्तु सम्यक्त्वादिप्राप्तिहेतुतो मन्दीनूतः मोहस्य | मोहनीयकर्मजन्यपरिणामस्याधिकारः सामर्थ्य जोगाशंसादिव्यामोहो यच्चप्रवृत्तिरज्ञानरूपो वा येषां ते तथा तेषां / REACROSAGARAASASS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy