________________ यथाक्रममिति यथाक्रम पूर्वोक्तपरिपाटीमनतिक्रम्य / श्रमी सम्यग्दृष्टयादयः / असंख्यगुणनिर्जरा असंख्यो गुणः पूर्वस्मात् पूर्वस्मात् यथोत्तरमगण्यो गुणकारो यस्याः साऽसंख्यगुणा, एतादृशी निर्जरा कर्मपरिशाटना येषां तेऽसंख्य* गुणनिर्जराः / प्रोक्ताः कथिताः तीर्थकरगणधरादिभिः / अतोऽस्माघेतोः / हि निश्चयेन / अध्यात्मवृष्ट्ये यथात्मशुऽर्वघिनवति तथा / कलयापि कलाऽन्यासो वारंवार शिक्षणाय प्रवृत्तिः तयापि / यतितव्यं यत्नः कार्यः / अयं नावार्थःयद्यपि शुधनावप्राप्तिर्न जाता तदापि ज्ञानक्रिययोः शोधनाय निर्ममतामाध्यस्थ्यादिना आवश्यकप्रत्युपेक्षणाध्ययनाध्यापनध्यानन्नावनादिषु प्रवृत्तिर्विधेयेत्यर्थः // 35 // उक्तार्थमेव समर्थयन्नाहज्ञानं शुरूं क्रिया शुभेत्यंशौ छाविह संगतौ / चक्रे महारथस्येव पदाविव पतत्रिणः // 36 // ज्ञानमिति-ज्ञानं बोधपरिणतिः। शुई संशयविपर्यासानध्यवसायजिनवचनविरुचारूपणादिदोषरहितं / तथा शुझाद निदानाशंसापरापकर्षनिन्दादिदोषरहिता क्रिया साधुश्राधसमग्रसामाचारीव्यवहारः / इत्येतौ कावपि प्रोक्तज्ञानक्रियारूपौ। अंशाववयवौ / इहाध्यात्मस्वरूपे / संगतौ संयुक्तौ एकात्मतां गतौ वर्तेते, न तु पृथक् / कुतः ? यतो प्योर्मध्ये एकतराजावेऽपरस्याप्यनावो वेदितव्यः, तदध्यात्ममपि न नवति, असंपूर्णागत्वात् , जिनप्रवचने केवलेनैकेन ज्ञानेन क्रियया वा मोदसाधकत्वाननिधानात् / यन्न मोक्षसाधकं तन्नाध्यात्म अनात्माश्रयत्वात् / अतो ज्ञानक्रियायुक्तमेवाध्यात्म नवतीत्यर्थः / उक्तमर्थ दृष्टान्तेन साधयति-महारथस्य चक्रे श्व महान् युधादिक्रियासमों रथः स्यन्दनस्तस्य REISLISTASAASAKKA%*%**