________________ अध्यात्म चक्रे रथांगघयमिव / अयं जावः-यथा महारथश्चक्रष्येन युक्तो वाञ्चितस्थानप्राप्त्यादिकार्यसाधको नवति तथा नैकेन प्रथमप्रबंधः सार: नचक्रेण / तथा पतत्रिणः खगस्य पक्षाविव / यूथा परिणः पदयुगलयुक्तस्यैव गगनगमनादिक्रिया स्यात् / तथैव शुद्धसटीका ज्ञानक्रियान्यां मोक्षसाधकमध्यात्म स्यादित्यर्थः // 36 // अथ पञ्चनिः श्लोकैनिश्चयव्यवहारनयाच्यामध्यात्मायोजनां दर्शयन्नाह। तत्पश्चमगुणस्थानादारन्यैवैतदिच्छति / निश्चयो व्यवहारस्तु पूर्वमप्युपचारतः // 3 // तदिति-निश्चयः शब्दादिको निश्चयनयः। तत्पूर्वोक्तमेतदध्यात्म कर्मतापन्नं ज्ञानक्रियारूपत्वात् / पञ्चमगुणस्थानादारज्य / एवेत्यवधारणे / तेन पूर्वगुणस्थानेषु नेच्छतीति नावः / इच्चत्यजिलपति / यतस्तत्र सझानस्य सत्प्रत्याख्यानक्रियया युक्तत्वात् तयोरेकात्मकत्वमध्यात्म स्यादिति / व्यवहारस्तु नैगमादिको व्यवहारनयः पुनः / उपचारत 8 उपचारः कर्मव्याधिचिकित्साजूतायाश्चैत्यवन्दनादिक्रियाया विलोकनं तस्मात् / पूर्वमपि इच्छति चतुर्थादिगुणस्थानेवपि मन्यते / स्थितपदस्तु शुध्या आशंसादिदोषवर्जितया प्रत्याख्यानरूपयाऽप्रत्याख्यानरूपया वा क्रियया युक्तं सज्ज्ञानमध्यात्ममेव, तयोरात्मानमाश्रित्य प्रवृत्तत्वात् / अशुद्धयोस्तु तयोः कर्ता यदि कदाग्रहवर्जितो धर्मप्रियः स्यात्तदाऽध्यात्ममन्यासेऽवतरतीतरथा तु नेत्यर्थः॥ 37 // नन्वविरतिमति चतुर्थगुषस्थानकेऽध्यात्म केन न्यायेनेच्छति जवानित्याशंक्याहचतुर्थेऽपि गुणस्थाने शुश्रूषाद्या क्रियोचिता। अप्राप्तवर्णजूषाणां रजताजूषणं यथा // 3 // ारा गह 269