SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ RECESSAGARLASSAMASALMS चतुर्थेऽपीति-चतुर्थेऽपि चतुर्णा संख्यापूरकं चतुर्थ तस्मिन्नपि / गुणस्थाने गुणानां सज्ज्ञानादीनां स्थानं नाजनं तस्मिन् / चिताऽविरतसम्यग्दृष्टियोग्या / शुश्रूषाद्या शुश्रूषा देवगुरूपासना तत्त्वश्रवणेच्छा वा सा आद्या आदिर्यस्याः सा तथा / श्रादिपदाधिनयवैयावृत्तिदानप्रासादप्रतिमानिर्मापणादयो ग्राह्याः। तद्रूपा क्रिया कर्तव्यता / अस्त्येवेति शेषः। ततः सिद्धं तत्राप्यध्यात्म, ज्ञानक्रिययोः संजवात् / अत्र दृष्टान्तमाह-यथा येन प्रकारेण / अप्राप्तस्वर्णजूषाणां अप्राप्ता अलब्धा स्वर्णजूषा कनकाजरणं यैस्ते तथा तेषां पुरुषाणां / रजतानूषणं रजतं रूप्यं तन्मयमाजूषणमलंकारोऽपि नूषणं |जवति, तत् श्रप्राप्तसत्प्रत्याख्यानक्रियावतां शुश्रूषाद्या उचिता क्रियाऽध्यात्ममयी शेयेत्यर्थः // 30 // अप्राप्तजैनमार्गप्रवेशस्यापुनर्बन्धकस्य कस्यचित् अव्याध्यात्म नावाध्यात्महेतुर्नवतीत्याह| अपुनर्बन्धकस्यापि या क्रिया शमसंयुता। चित्रा दर्शननेदेन धर्मविनदयाय सा // 3 // अपुनर्बन्धकस्येति-अपुनर्बन्धकस्यापि न पुन'यस्तीत्राध्यवसायेन पापकर्म बध्नाति यः स तथा तस्यापि / अत्रापुनरानुबन्धकश्चरमपुजलपरावर्तवर्ती मार्गानुसारी संजाव्यते, सम्यग्दृष्टिस्तु न संजवति, यतोऽग्रे वक्ष्यमाणार्थसंबन्धः सम्यग्दृष्टेन घटते, अतो मार्गानुसारिणः या शमसंयुता क्रिया याऽनेकैर्धर्मार्थिन्तिः क्रियमाणा दृश्यते शमेनान्तरवृत्तिदमनेन संयुक्ता अन्वयव्यतिरेकालोचनेन संयुक्ता वा क्रिया कर्तव्यता / दर्शननेदेन दर्शनानां सांख्यबौघकणादादिमतानां जेदः क्रियाव्यवहारे जिन्नता तेन चित्राऽनेकविधा पश्चान्यादिरूपा वर्तते / सापि क्रिया। धर्मविघ्नयाय धर्म EARCAN
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy