SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यस्मात् / यद्यपि अस्मिको य श्राशयोऽध्या धातुविशेषः अशुभम अधिगच्छति / अध्यात्म- मोक्षसाधनवतां मुख्य सम्यक्त्वप्राप्तिरूपे यो विघ्नो व्याघातकारी क्लिष्टरागादिस्तस्य क्ष्याय विनाशाय जवति / अतो- प्रथमप्रबंधः सारः स्या अपि क्रियाया जाव्यध्यात्महेतुता शेयेत्यर्थः॥ 35 // सटीकः ननु सा क्रियाऽशुधाऽसर्वज्ञोपदिष्टत्वात् व्यभिचारिणी, अतो धर्मविघ्नक्याय कथं नवेदित्याशंक्याह॥१२॥ अशुझापि हि शुझायाः क्रियाहेतुः सदाशयात् / तानं रसानुवेधेन स्वर्णत्वमधिगच्छति॥४०॥ अशुभेति-हि यस्मात् / यद्यपि अशुचाऽसर्वज्ञोक्ता सावद्या सदोषा तथापि साऽपुनरानुबन्धकस्वीकृता क्रिया / सदाशयात् सन् समीचीनो मोदानिलाषात्मको य श्राशयोऽध्यवसायः कर्तुः सुपरिणामः तस्मात् / शुधायाः सर्वज्ञप्रदणीतक्रियाया हेतुः प्राप्तिकारणं भवति / अत्र दृष्टान्तमाह-तानं धातुविशेषः अशुझमपि / रसानुवेधेन रसेन सिपा रदादिनाऽनुवेधोऽन्तर्नेदनं तेन ताम्रानुगतजलस्य शोषणेनेत्यर्थः / स्वर्णत्वं काञ्चनजावं / अधिगच्छति प्राप्नोति / तत् सदाशयरसासिक्ताऽशुधापि क्रिया शुक्रियाया हेतुः स्यादित्यर्थः // 40 // एतदेव पूर्वाचार्याचरणेन समर्थयति श्रतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि / व्यसम्यक्त्वमारोप्य ददते धीरबुझयः॥४१॥ श्रत इति-अतोऽस्माऽक्तकारणात् सदाशयसंबन्धात् अशुधा क्रिया शुक्रियाया हेतुः संपद्यते इत्युक्तत्वात् / G|मार्गप्रवेशाय मार्गो जिनोक्तरत्नत्रयरूपात्मकः तस्मिन् प्रवेशाय शुझानक्रियादर्शनेच्छया हृदि परिस्फूत्यर्थ, तस्मिन् प्रवृत्त्यर्थं वा, यतो मुनिभिः क्रियमाणकार्यमाणरत्नत्रयव्यवहारविलोकनतो रुचिकारा हृदि प्रवेशायेत्यर्थः / व्यसम्य
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy