SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ क्त्वमारोप्य व्येण ग्रन्थिनेदालावेन यत्सम्यक्त्वं सुदेवगुरुधर्मश्रधानलक्षणं तत् स्वरूपकथनादिना श्रारोप्य बुझ्या ग्राहयित्वा / मिथ्यादृशामपि मिथ्या विपरीता दृष्टिवस्तुग्रहणपरिणतिर्येषां ते तथा तेषामपि विद्यमान मिथ्यात्ववतामपि / व्रतंदीदा।धीरबुध्यःधीराऽदोच्या बुधिर्मतिर्येषां तेतथा। ददते श्रार्यरक्तिसूरयश्व सोमदेवादीनां प्रयच्छन्तीत्यर्थः॥४१॥ का योग्यताऽवलोक्येत्यारेकायामाहयो बुद्धा जवनैमुएयं धीरः स्याद्रतपालने / स योग्यो नावनेदस्तु उर्लयो नोपयुज्यते // 4 // य इति यः कश्चिन्नब्यो नवनैर्गुण्यं नवः संसारस्तस्य नैगुण्यं सुखादिगुणशून्यत्वेनासारत्वं / बुवा ज्ञात्वा साधूपदेशश्रवणादिना / व्रतपालने व्रतानां प्राणातिपातविरमणादिमहाव्रतानां पालने परिरक्षणे / धीरो निश्चलः समर्थः / स्यान्नवेत् / स योग्यो दीक्षादानस्योचितो शेयः। तु पुनः नावनेदो नावस्य गुणस्थानानुरूपपरिणामस्य जेदोऽस्य ग्रन्थिनेदो जातो न वेति प्रकारो ज्ञातुं / पुर्खयो मुखेन सदयितुं शक्यो वर्तते। अतो नोपयुज्यते इष्टसाधने नानुकूलो दृश्यत इत्यर्थः॥४॥ उक्तानंगीकरणे दूषणमाहनो चेन्नावापरिज्ञानात् सिध्यसिछिपराहतेः। दीक्षादानेन नव्यानां मार्गोच्छेदःप्रसज्यते // 43 // नो चेदिति-चेद्यदि पूर्वोक्तं नमादिपरिणतिवन्तं दीदादानेन नाजियते निषिध्यते तदा नावापरिज्ञानात् जावस्य गुणस्थानानुरूपपरिणामस्यापरिज्ञानमनवगमनं तस्मातोः नव्यानां दीदादानेऽनाहते सतीत्यर्थः / सिध्यसिद्धि
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy