________________ अध्यात्मसार: सटीकः // 13 // CORAGGIOSASHARA पराहतेः सिद्धिश्चतुर्थादिगुणस्थाननिर्धारणं, असिधिःप्रथमादिगुणस्थाननिर्धारणं तयोः पराहतिः तिरस्कारप्रतिबन्धः उद्म प्रथमप्रबंध: स्थत्वेन व्याघातो वा स्फुटीकरणाजाव इति यावत् तस्याः सकाशात् उन्नयेषां व्रतदाननिषेधसंजवे सति / मार्गोच्छेदो| |मार्गस्य सर्वधर्मपत्रस्य उच्छेदो विलोपः। प्रसज्यते नविष्यति // 3 // अयोक्तार्थमेव स्पष्टयन्नाहअशुझानादरेऽज्यासायोगान्नो दर्शनाद्यपि / सिद्धयेन्निसर्गज मुक्त्वा तदप्यान्यासिकं यतः // 4 // अशुऽति-अशुधो मिथ्यादृष्टयादिस्तस्यानादरो व्रतदाने परित्यागः स तथा तस्मिन् कृते सति / अभ्यासायोगादन्यसनं प्रतिदिनं धर्मकृत्येषु प्रवर्तनं तस्यायोगोऽप्राप्तिः स तथा तस्मात् / निसर्गजं निसर्गः स्वजावोऽनुपदेशस्तस्माजातं समुद्भूतं यत्तत्तथा नैसगिकं सम्यक्त्वमिति यावत् / मुक्त्वा परित्यज्य शेष दर्शनाद्यपि दर्शनमधिगमसम्यक्त्वं तदादि यस्य तदपि / श्रादिपदात् श्रुतप्राप्तिरपि नो सिध्येत् न निष्पद्येत, तर्हि देशविरत्यादीनां तु का कथा ? ते तु सुतरां न जवेयुः।कुतः? यतो यस्मात् तदपि अधिगमदर्शनादिकमपि।जीवस्य आन्यासिकमन्यासेन जवमान्यासिकं अनेकनवसेवाजन्यं वर्तत इत्यर्थः॥४॥ उक्तार्थस्य साफट्यमाह // 13 // शुजमार्गानुरागेणाशगनां या तु शुद्धता / गुणवत्परतंत्राणां सा न क्वापि विहन्यते // 45 // KI शुघमार्गेति-शुधमार्गानुरागेण शुधः सर्वज्ञोपदिष्टो मार्गों मुक्तिवर्म तस्मिन् योऽनुरागः प्रीत्यानुसरणं तेन मार्गा