SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्म सार: सटीक: // 13 // मिथ्यात्वस्येति-उत्तमधीधनः उत्तमा निर्दोषा धीमतिः सैव धनं वित्तं यस्य सः। एतानि पूर्वोक्तानि / मिथ्यात्वस्य विपर्ययदर्शनस्य / पदानि वाक्यानि / उत्सृज्य परिहृत्य / सम्यक्त्वस्याविपरीतदर्शनस्य / षट् षट्संख्या कानि / पदानि स्थानानि / प्रातिलोम्येन पूर्वोक्तारपरीत्येन अस्ति जीवोऽस्ति मोदोऽस्ति तपाय इत्यादिरूपेण जानावयेश्चिन्तयेदित्यर्थः // 17 // // इति मिथ्यात्वत्यागाधिकारः॥ पूर्वोक्ताधिकारे मिथ्यात्वत्याग उक्तः, स तु कदाग्रहत्यागे सति नवतीत्यतोऽत्र कदाग्रहत्यागोऽभिधीयते मिथ्यात्वदावानलनीरवाहमसद्हत्यागमुदाहरन्ति / श्रतो रतिस्तत्र बुधैर्विधेया विशुद्धजावैः श्रुतसारवद्भिः // 14 // मिथ्यात्वेति-असद्भहत्यागं असत्यविद्यमाने विपर्ययवति वा वस्तुनि ग्रह श्राग्रहोऽन्यथाश्रधानप्ररूपणं तस्य यस्त्यागः परिहरणं तं / मिथ्यात्वदावानलनीरवाहं मिथ्यात्वं पूर्वोक्तरूपं तदेव दावानलः सकलगुणगणारामदहनसमर्थत्वात् दावानलो वनाग्निस्तस्य शमनाय नीरवाहो जलधरस्तद्रूपं / उदाहरन्ति कथयन्ति / अतोऽस्मात्कारणात् / विशुजनावैः विशुधः समीचीनो नाव श्राशयो येषां ते तैः। श्रुतसारवनिः श्रुतस्य जिनागमादिशास्त्रस्य सारः परमार्थोऽस्ति 2 येषां तैः। बुधैः पूर्वोक्तविशेषणविशिष्टः पंमितैः / तत्र तस्मिन्नसदहत्यागे / रतिः प्रीतिः। विधेया कार्येत्यर्थः // 10 // // 13 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy