________________ योग्यतायां सर्वेषां जव्यानां युगपदेव धर्मप्राप्त्यादि नवेत् / तया / अपादविलंबेन सर्वेषां मोदापत्तिः स्यात् / केवलजव्यताया एव मोक्षहेतुत्वस्वीकारात् / तथा च न जवति, अतोऽन्यान्यपि साधनानि समपेक्षणीयानि, तान्येवाहगुणा वीर्योत्साहादयः / न हेतवः न मोक्षसाधका इति न च नास्माकं मतं / किं तु तथाजव्यतावीर्योत्साहसम्यग्दर्शनादयो गुणाः अन्योऽन्यसहकारित्वात् अन्योऽन्यं परस्परेण सह संजूय कुवेन्तीत्यन्योऽन्यसहकारिणस्तेषां नावस्तत्त्वं तस्मात् मोक्साधकाः सन्ति / दंमचक्रनमादिवत् यथा घटसिद्धी दंमश्चक्रन्त्रमणाय यष्टिश्चक्रं च कुंजकारोपकरणं तयोलामो भ्रमणं स आदिर्यत्र तत् तयोः सहकारितावन्मोक्षसाधने तथाजव्यत्वादीनामपि सहकारित्वमित्यर्थः // 14 // अथ श्लोकष्येन निगमयन्नाह| ज्ञानदर्शनचारित्राएयुपायास्तम्नवक्ष्ये / एतनिषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् // 146 // | झानेति-तत्तस्मामुक्तहेतुनिः। जवक्ष्ये संसारान्निस्तरणे / ज्ञानदर्शनचारित्राणि रत्नत्रयीत्वेन प्रसिधानि / उपायाः साधका नवन्ति / अतो मिथ्यात्ववृधिकृत् मिथ्यात्वस्य कुमतस्य वृद्धिकारि / एतनिषेधकं एतस्य मोदोपायस्य निषेधक निवारकं / वाक्यं वचनं / त्याज्यं परिहर्तव्यमित्यर्थः // 14 // मिथ्यात्वस्य पदान्येतान्युत्सृज्योत्तमधीधनः / जावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् // 147 // // इति मिथ्यात्वत्यागाधिकारः॥ SHAHARASAऊ