SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसार: सटीक // 133 // यात कर्मणो हानितानच्यचया तथाविधा विचित्रा नेव्यता नव्यतया तेषां कुतोऽपेक्ष ट्र त्रुसैन्यं प्रति सामान्यसुलटवत् / तस्मात्पूर्वोक्तकारणात् / दृढा तीब्राशयवती कर्कशा / सम्यक्त्वादिक्रिया सम्यक्त्वं सम्यग्दर्शनं तदादि यस्यां सा सम्यक्त्वादिः रत्नत्रयरूपा सा चासौ क्रिया च व्यापारः सैव / शिवसाधने मोक्षनिष्पादने | समयो नवति, तस्याः सूक्ष्मकर्माशयहननशक्तित्वादित्यर्थः॥ 153 // पुनराह वादी-तथानव्यत्वादीनामेव मोदकारणत्वं सिध्यतीत्याहगुणाः प्रावन्त्युच्चैरथवा कौलाघवात् / तथाजव्यतया तेषां कुतोऽपेदानिवारणम् // 14 // गुणा इति-तथाजव्यतया तथाविधा विचित्रा नव्यता मुक्तिगमनयोग्यता तया / अथवा प्रकारान्तरेण / कर्मलाघवात् कर्मणो हानितः / उच्चैरतिशयेन / गुणाः सम्यग्दर्शनादयः तथालव्यत्वादिरूपादेव / प्रामुवन्ति प्रकटाः सन्तो| वृद्धिं यान्ति / ततः कुतः कस्मात् / तेषां तथालव्यत्वादीनां मोक्षसाधने / अपेक्षानिवारणं अपेक्षाहेतुतानिषेधनं स्यात् | न कुतोऽपीत्यर्थः // 144 // अत्रोत्तरम्तथाजव्यतयादेपागुणा न च न देतवः / श्रन्योऽन्यसहकारित्वादमचक्रन्त्रमादिवत् // 145 // तथालव्यतयेति तथाजव्यतया नविष्यति विवादतपयोयेणेति जव्यः तनावो नव्यता, जव्यता नाम सिधिगमनयोग्यता जीवानामनादिपारिणामिको लावः, तथा तेनानियतप्रकारेण जव्यता तथालव्यता / श्रयं जावः-लव्यतैव स्वस्वकासक्षेत्रगुवादिषव्यलक्षणसामग्रीनेदेन नानाजीवेषु निद्यमाना सती तथालव्यतोच्यते, अन्यथा तु सर्वेः प्रकारैरेकाकारायां // 133 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy