________________ असद्भहे सति यन्न जवति तदाहअसद्हाग्निज्वलितं यदन्तः क्व तत्र तत्त्वव्यवसायवल्ली। प्रशान्तिपुष्पाणि हितोपदेशफलानि चान्यत्र गवेषयन्तु // 14 // असलहेति-यदन्तः यस्य कस्यचित्प्राणिनोऽन्तश्चित्तं मध्यं वा / असद्हाग्निज्वलितं असदहः पूर्वोक्तः स एवाग्निर्हताशनस्तेन ज्वलितं प्रदीप्तमस्ति / तत्र तस्मिन्नन्तःकरणारामे / तत्त्वव्यवसायवती तत्त्वं वस्तुनो यथार्थसत्स्वरूपं तस्य यो विशेषेण विविधप्रकारेण वाऽवसायो निश्चयः स एव वडी वाचितसुखदा सुरखता / व कुत्रोद्गमं बजते ? न क्वापीत्यर्थः / च पुनः। प्रशान्तिपुष्पाणि प्रकृष्टा शान्तिर्विषयकषायेन्द्रियदमनरूपा मनोनिवृत्तिस्तद्रूपाणि पुष्पाणि कुसुमानि व कुत्रोगमं प्राप्नुवन्ति / च पुनः / हितोपदेशफलानि हितो यत्रैव स्वपरयोहितप्राप्तिस्तथैवोपदेशो वस्तुधर्म-IN प्रकाशनं तद्रूपाणि फखानि सजतिसुखदानि वृक्षसस्यानि कायोणि वा क्व ? न क्वापि / अन्यत्र गवेषयन्तु जो जव्यास्तानि HTTES पूर्वोकान्यसद्हाग्निज्वलितस्थानादन्यत्र स्थानान्तरेऽसद्हवर्जिते जने नवन्तो गवेषयन्तु विलोकयन्त्वित्यर्थः॥ 14 // असदहवान् पंमितोऽपि वस्तुसारं न प्राप्नोतीत्याह अधीत्य किंचिच्च निशम्य किंचिदसदहापंमितमानिनो ये। मुखं सुखं चुंबितमस्तु वाचो लीलारहस्यं तु न तैर्जगाहे // 150 //