SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. श्रध्यात्म सारः सटीका // 135 // अधीत्येति-किञ्चिशमात्रं ग्रन्याग्रजागादिकं अधीत्य पठित्वा च पुनः। किंचित् यादृकूताहकू जावशून्यं शब्दार्थमात्रं / निशम्य श्रवा ये केचनानिर्दिष्टनामानः / असदहात् पूर्वोक्तरूपात् / पंमितमानिनः स्वात्मानमपंडितमपि पंमितं मन्यन्ते ये ते पंमितमानिनः जवन्ति / तैः पंमितमानिनिः। सुखं यथा स्यात्तथा / मुखं वदनं ग्रन्थैकदेशं च / चंबित मुखलालास्वादितं / अस्तु जवतु / तु पुनः। वाचो वाण्याः। लीलारहस्यं वाणीसारपरिणमनरमणविलासः वास्तविक|वस्तुस्वरूपग्राहिज्ञानविनोदश्च / तैः पंमितमानिन्जिः। न जगाहे न प्राप्तमित्यर्थः // 15 // येऽसद्हवतामाश्रितास्तेषामपि विटंबनैवेत्याह असदहोत्सर्पदतुष्पदोधांशतान्धीकृतमुग्धलोकैः / विझबिता हंत जडैर्वितंमापांमित्यकंडूलतया त्रिलोकी // 151 // अमनदेति हन्तेति खेदे अहो महत्कष्टं / असद्धहोत्सर्पदतुबदः असगहोऽसद्देशनाद्यभिनिवेशस्तेनोत्सर्पन प्रकर्षण व गवन अतोऽनिपजतो दोऽजिमानो येषां तैः / बोधांशतान्धीकृतमुग्धलोकै बोधः शाक्टरलाकिलोमा तस्य योऽशः कियविनागप्राप्तिः तनावस्तत्ता तयाऽन्धीकृता व्यनेत्रसन्नावेप्यनन्धा अन्धाः कृता यथा जवन्तीत्यन्धीकृता मुग्धा असाततत्त्वालोकाः प्राणिनो येस्तैः। जमयोथाथ्यज्ञानेऽपंमितेः। वितंमापांकित्यकंडालतया विमा सपक. व्यवस्थापनेन दृषणालावेऽपि परपदनिवारणाय शब्दाथोन्याञ्चलवादः तस्यां यत्पांमित्यं वैकुष्यं तदेव कंड्रलता केफ // 135 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy