SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ te **HARASHGAGAGERANG खा वही जिह्वायाः कंड्रयनत्वं तया कृत्वा / त्रिलोकी त्रिनुवनवर्तिजनसमुदायस्त्रिलोकी सा। विमंबिता जन्मनि जन्मनि तिरस्कारप्राप्तियोग्या कृतेत्यर्थः // 11 // असदहवान् कृष्णपक्षी संजवतीत्याहविधोविवेकस्य न यत्र दृष्टिस्तमो घनं तत्त्वर विर्विलीनः / श्रशुक्लपक्षस्थितिरेष नूनमसदहः कोऽपि कुहू विलासः // 15 // विधोरिति-नो जव्या यत्र यस्मिन्नसद्वति दर्शनिनि / विवेकस्य सदसघस्तुविचाररूपस्य / विधोश्चन्छस्य / दृष्टिदर्शनं / नेति नैवास्ति / तथा यत्र तमोऽज्ञानान्धकारः पापं च / घनं प्रचुर जवति / तथा यत्र तत्त्वरविः तत्त्वज्ञानसूर्यः। विलीनो विलयं गतोऽस्तंगत इति यावत् लक्ष्यते / एनिर्लक्षणैनूनं निश्चयेन / एष साक्षात्कथ्यमानः / अशुक्लपक्षस्थितिः न शुक्ल उज्ज्वलः पद श्राश्रयः तस्मिन् स्थितिर्निवासो यस्य स कृष्णपक्षस्थितिरूपः / असद्भहः पूर्वोक्तस्वरूपः। कोऽपि विलक्षणोऽदृष्टपूर्वः / कुहूविलासः कुहूरमावास्याया रात्रिस्तस्या विलासो मलीमसतारूपः शृंगारो वर्तते / तत्र नवनिन 6 स्थेयं / अनेन श्लोकेनासद्हे सम्यक्त्वोनवयोग्यावस्था निषिशा / तर्हि अस्मिन् सम्यक्त्वास्तित्वस्य तु का वार्तेत्यर्थः॥१५॥ असद्गहस्य कार्याख्याहकुतर्कदात्रेण बुनाति तत्त्ववसी रसात्सिंचति दोषवृक्षम् / क्षिपत्यधः स्वाफुफलं समाख्यमसदन्छन्नमतिर्मनुष्यः // 153 // OROSCACANCREGACADCROCTOR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy