SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ SSSSSSSSSS श्रादेयं बुद्धिमतामुपादेयं / नो नैव जवति / अस्मिन् सावद्ययोगे वैपर्यास्ये वा / कर्मोदयागते तु कर्मणां ज्ञानावरणादी3 नामुदयो विपाकस्तेन आगतमनुपयोगरोगोदयपराजवादिनोद्भूतं तस्मिन् सति तु / असंकटपात् हिंसाकरणाशयानावात् / अवन्धनमशुजकर्मबन्धाजावो जवति / एतदङ्गीकरणं न्याय्यं न तु हननबुद्ध्या कृतमित्यर्थः // 31 // ननु कर्मोदयागते सावधकर्मणि कृतेऽपि संकटपमात्राद्वन्धः कथं निषिध्यते ? इत्याशंकायामाहl कर्माप्याचरतो ज्ञातुर्मुक्तिनावो न हीयते / तत्र संकल्पजो बन्धो गीयते यत्परैरपि // 3 // कर्मेति-ज्ञातुर्जानातीति ज्ञाता तस्य पुंसः। कर्म शुजाशुनक्रियां / श्राचरतः कुर्वतः सतोऽपि / मुक्तिनावो मोहानिभलाषः। नैव हीयते नैव विनश्यति / तत्र क्रियाप्रवृत्तौ / संकटपजो हिंसाहिंसाद्यध्यवसायजन्यः। बन्धात्मनः कर्मसंबन्धो नवति, अतः शुलाशयवतोऽशुनबन्धो न भवति / यद्यस्मात् / परैरपि परदर्शनिनिरपि / गीयते प्रोच्यत इत्यर्थः // 3 // यत्प्रोच्यते तदाह| कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् // 33 // कर्मणीति-यो विज्ञः। कर्मणि क्रियाप्रवृत्तौ / अकर्म जीवस्याक्रियत्वप्राप्तिहेतुत्वात् क्रियारहितं वाऽशुजसंकल्पानावात्तन्निमित्तकबन्धवर्जितं पश्येत् / च पुनः। यः पुमान् / अकर्मणि शुनक्रियावर्जिते / कर्म संकल्पज बन्धं पश्येत् / स उक्तरूपः / मनुष्येषु पुरुषेषु / बुद्धिमान् ज्ञानवानस्ति / स एव च युक्तो योगवान् / कृत्स्नकर्मकृत् संपूर्णक्रियाकारी जवतीत्यर्थः॥३३॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy