________________ श्रध्यात्मसारः सटीकः // 14 // न चेति-कर्मयोगे यागादिक्रियायोगे / फलसंकटपवर्जनात् फलमिहलोके पुत्र राज्यप्राप्त्यादि तस्य संकटपो विचिन्तनं पञ्चप्रमबं. अनिधारणमिति यावत् तेन वर्जितं रहितं यत्कृतं तत्तथा तस्मादपि / संन्यासो मनसो निर्विकल्पता / न च नैव स्यात् / वाऽथवा / ब्रह्मबोधात् ब्रह्मैव जगत्पत्तिस्थितिलयहेतुरित्येतन्मात्रपरिज्ञानात् / संन्यासो न च / कुत एवं ? यतस्तस्य स्वरूपतः क्रियाया आकारविलोकनतः / सावद्यत्वात् सपापस्वरूपत्वात् ब्रह्मबोधमनःशुस्योरकारणं शेषहिंसादिवदित्यर्थः॥ ए॥ उतार्थ एवोपचयमाहl नो चेदित्यं नवेछुजिगोहिंसादेरपि स्फुटा / श्येनाछा वेदविहिताहिशेषानुपलक्षणात् // 30 // | | नो चेदिति-नो चेद्यदि पूर्वोक्तं युक्तियुक्तं नवतां न प्रतिनाति तदा / इत्यममुना यागादिसावद्यकर्मणा वेदविहिता वेदोक्का शुधिर्मन्यते तर्हि / गोहिंसादेर्गवां हिंसा गोहिंसा सा श्रादिर्यत्र तस्मात् / स्फुटा प्रकटा / शुद्धिर्वैमस्यं / नवेत् संपद्येत / वाऽथवा / वेदविहितात् वेदेऽनिषिद्धात् / श्येनात् श्येनयागादपि शुधिवेत् , तत्तु जवतामप्रमाणं गोवधस्य निन्द्यत्वेन श्येनयागस्यानिचारविषयत्वेन च / कुत एवं? यतो विशेषानुपलदाणात वेदविहितायामितरस्यां च हिंसायाँ विशेषो नेदः पापे न्यूनाधिक्यं तस्यानुपलक्षणमदर्शनं तस्मादित्यर्थः // 30 // सावयं कर्म नो तस्मादादेयं बुद्धिविप्लवात् / कर्मोदयागते त्वस्मिन्नसंकल्पादबन्धनम् // 31 // || // 14 // सावद्यमिति-तस्माऽक्तकारणात् / बुद्धिविप्लवात् बुद्धेविप्लवो वैपर्यास्यं तस्मात् / सावधं सपापं कर्म क्रिया।। XLOCACAESCARSAMACHARCOASAROO