________________ एकोद्देशेन एकस्य स्थूलारंजस्योद्देशो निवृत्त्यन्वेषणं तेन देशविरतिरूपेण / संवृत्तं प्रवर्तित समाचरितं वा / तत्कर्म / दोषोदकर दोषा मदनमोहादयः सर्वविरतिप्रतिबन्धकास्तेषामुळेदो विनाशस्तं करोति यत्तत्तथा / ज्ञानयोगप्रवृध्ये ज्ञानयोगस्य या प्रकर्षतावती वृद्धिरुपचयस्तस्यै / स्याङ्जायत इत्यर्थः // 27 // अशुष्कर्मयोगे पूर्वोक्तफलस्यानावमाहश्रझानिनां तु यत्कर्म न ततश्चित्तशोधनम् / यागादेरतथाजावात् म्लेबादिकृतकर्मवत् // 2 // अज्ञानिनामिति-अज्ञानिनां मिथ्या ज्ञानमज्ञानं तदस्ति येषां तेषां तु / यत् यज्ञयाजनादिकं / कर्म क्रियायोगो वर्तते। ततस्तस्मात्कर्मणः / चित्तशोधनं मनसो विमलतासंपादनं / न नैव नवति / कुत एवं ? यतः यागादेः यागो मंत्राहुति| पूर्वक पश्वादिना ब्रह्मादीनां यजनं स आदिर्यस्मिन् , आदिपदात् स्नानशौचादयो ग्राह्याः, तस्य / अतथात्वात् न || तथाविधः प्रतनिर्जरादिनिष्पादनेन प्रशमादिपरिणामोत्पादको जावोऽहिंसाद्याशयो यत्र कर्मणि तत् तथा तस्मात्, चित्तशोधकानावात् पापमललेपहेतुत्वात् / म्लेचादिकृतकर्मवत् म्लेलो यवनप्रतिः स आदिर्येषां, श्रादिपदाकपुखिन्दादयो ग्राह्याः, तैः कृतं पशुवधादिना स्वदेवपूजादिनिष्पादितं यत् कर्म क्रिया तत् / अयं नावः-यदि गोहिंसादिना म्लेबादीनां मनःशुधिः संपद्येत तदा वेदविहितपशुयागादिनिरपि नवेत् , विशेषानावात् तुझ्यन्यायत्वादित्ययः // 20 // परो ब्रूते-ननु यागः कर्मयोगः स च फलानिसन्धिवर्जनाद्ब्रह्मज्ञानाय कटपते इति चेन्नेत्याहन च तत्कर्मयोगेऽपि फलसंकल्पवर्जनात् / संन्यासो ब्रह्मबोधाछा सावद्यत्वात्स्वरूपतः // ए॥ RER