SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ HEROCR नुवन्ति / तया अदियुग्मं नेत्रयुगलं / घूर्णयन्ति हृदन्तरे त्रामयन्ति / अपि च हर्षप्रकर्षात् आनन्दप्राचुर्यात् / स्वेचया / नृत्यगानप्रबन्धं नृत्यं नर्तनं, गानं च गेयं, तयोर्यः प्रबन्धो विस्तीर्णसंदर्नस्तं / विदधते रचयन्तीत्यर्थः // 10 // सन्तोऽस्माकमपि प्रार्थनीया इत्याह नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सजानानां प्रजावात् विख्यातः स्यादितीमे हितकरण विधौ प्रार्थनीया न किं नः। निष्णाता वा स्वतस्ते रविरुचय श्वांजोरहाणां गुणाना मुखासेऽपेक्षणीयो न खलु पररुचेः क्वापि तेषां खजावः ॥एए॥ नव्य इति-अस्माकमयं प्रबन्धो ग्रन्थसन्दर्जः / नव्योऽपि नूतनोऽपि / अनणुगुणनृतां न अपवो लघवो महान्त इति यावत् ये गुणा न्यायधर्मादयस्तान् बिज्रति धारयन्ति ये तेषां। सजानानां सत्पुरुषाणां / प्रनावान्महिम्नः / विख्यातः प्रसिधि प्राप्तः / स्यानवेत् / इत्यस्माघेतोः। श्मे सजानाः। हितकरणविधौ हितं कल्याणं तस्य यत्करणं संपादनं तन्निमित्तीनूतो यो विधिरप्राप्तप्रापणप्रवृत्तिक्रमस्तस्मिन् / नोऽस्माकं / किमिति प्रश्ने / प्रार्थनीयाः प्रार्थयितुं योग्या न जवन्ति ? अपि तु जवन्त्येव / वाऽथवा / अंजोरुहाणामनसि जले रोहन्ति ये तेऽनोरुहाणि कमलानि तेषां / नवासे विकासे / रविरुचय इव सूर्यकिरणराशिसदृशस्वजावाः। गुणानां परकीयधर्माणां / नहासे ते सन्तः / स्वतः A SHX**
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy