________________ सप्तमःप्रबं. श्रध्यात्मसारः सटीकः // 25 // स्वन्नावत एव / निष्णाता विचक्षणाः सन्ति / तेषां सतां / स्वजावः सहजप्रकृतिः / क्वापि कुत्रापि क्षेत्रकालादौ / पररुचेः परस्येचाया यद्यस्येचा नवेत्तदा हितं कुर्म इत्येवं / अपेक्षणीयोऽपेक्षाया उचितः / खलु निश्चयेन / नेति न लवतीत्यर्थः॥ एए॥ अथ विश्वसंतापहारिगुणं स्वर्गे जेगीयमानकीर्ति स्वगुरुं स्तौति यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन प्रकुब्धस्वर्गसिन्धोः पतितजलनरैः दालितः शैत्यमेति / अश्रान्तत्रान्तकान्तग्रहगणकिरणैस्तापवान् वर्णशैलो ज्राजन्ते ते मुनीन्दा नयविजयबुधाः सजानवातधुर्याः // 6 // यदिति-अश्रान्तत्रान्तकान्तग्रहगणकिरणैरश्रान्ता विश्रामरहिता घ्रान्ता भ्रमणं कुर्वन्तः कान्ताः प्रजानासुरा ग्रहगणाः सूर्यादिज्योतिष्काणां समूहास्तेषां ये किरणा उष्णस्पर्शा रश्मयस्तैः / तापवान् संतापं प्रापितः / स्वर्णशैलो मेरुपर्वतः। यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन येषां कीर्तिर्यशोवादस्तस्याः स्फूर्तिविस्तारः तस्य यजानं मधुरस्वरेण गीतबन्धेन ध्वनिनालापनं तस्मिन्नवहित एकाग्रतया सजो यः सुरवधूवृन्दो देवाङ्गनासमूहस्तेन कृतो यः कोलाहलो ध्वनिबाहुल्यं तेन / प्रक्षुब्धस्वर्गसिन्धोः प्रकर्षण बहुकबोलमालापूरेण हुन्ध उन्नलितो यः स्वर्गो देवलोकःस एव सिन्धुः // 25 //