SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ जनाना पचनजातपातासम्मम:प्रबे, // 4 // श्रध्यात्म- शिखानां मालाः श्रेणयस्तानिः करावे जयंकरे। खखजनवचनज्वालजिह्वे खलानां जनानां उर्जनानां यघचनं जाषणं | सारः तदेव ज्वालजिह्वोऽग्निस्तस्मिन् निजामके / निवेश्य स्थापयित्वा / बाढमतिशयेन / पक्कं दोषवचनमुजरप्रहारसई / सटीकः कुर्वन्ति संपादयन्तीत्यर्थः॥ 7 // पुनरपि सजनान् प्रति खलस्योपकारित्वं दर्शयति श्कुमादारसौघः कविजनवचनं उर्जनस्याग्नियंत्रानानार्थऽव्ययोगात्समुपचितगुणो मद्यतां याति सद्यः। सन्तः पीत्वा याच्चैर्दधति हृदि मुदं घूर्णयन्त्यक्षियुग्म खैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धम् // 5 // इदिवति-कविजनवचनं ग्रन्थकारवाक्यरूपः / श्वपादारसौषः प्रसिधानामिनुजाक्षाणां यो रसौघो रससमूहः सः। पुर्जनास्याग्नियंत्रात् उर्जनानां यदास्यं मुखं तदेवाग्नियंत्रं वह्नितापयुक्तं पात्रं तत्रोत्वाथनात् / नानार्थव्ययोगात् ना नार्था विचित्रार्थास्त एव व्ययोगाः स्वादिष्ठसौरजतादिविकारिपदार्थास्तेषां प्रक्षेपस्तस्मात् / समुपचितगुणः समुपचिताः 6 प्रवृष्टिं गता गुणा रससौरच्यातिशायिनो यस्य स तथा सन् / सद्यः शीघं / मद्यतां मग्नतोत्पादकसुराजावं / यातिए में प्राप्नोति / सन्तः सजनाः। यन्मद्यं / पीत्वा पानं कृत्वा / हृदि मनसि / उच्चैः प्रकर्षतावतीं / मुदमानन्दं / दधति प्रा // 24 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy