________________ सावितीयप्रबं. श्रध्यात्म सारः सटीकः // 41 // पाञ्चालीनृत्यतुझ्या दारु काष्ठं तन्मयं यद्यंत्रं दवरकादिसंचारमयी रन्ध्ररचना तस्मिन् स्थिता या पाञ्चाली पुत्तलिका तस्या यन्नृत्यं नर्तनं तेन तुट्याः समाना जासन्ते / अतः सत्यपि प्रवृत्तिः बाधायै धर्महतये नैव जवन्ति / श्रयं नावः यथा पाश्चाट्या नर्तनं परतंत्रमेव, न स्वेचया न चासक्त्या, तथा योगिनः प्रवृत्तयोऽप्यासक्तिवर्जिता कर्मजावजा जवन्तीत्यर्थः॥ 33 // अथास्मिन् वैराग्येऽन्यमतसंमतिं दर्शयन्नाहश्यं च योगमायेति प्रकटं गीयते परैः / लोकानुग्रहहेतुत्वान्नास्यामपि च खूषणम् // 34 // श्यमिति-श्यमनन्तरोक्ता जोगप्रवृत्तौ वैराग्यदशा / परैरन्यदर्शनिलिः / योगमाया योगो ज्ञानादिलानरूपो धर्मः स एव माया प्रजावविशेषरूपा खीला / इत्येवं नाना / प्रकटं स्पष्टतया / गीयते प्रोच्यते / लोकानुग्रहहेतुत्वात् लोका मनुष्यादिजीवास्तेषां योऽनुग्रहो धर्ममहिमश्रवणतश्चेतसश्चमत्कारोनवं धर्माभिमुख्यं तस्य हेतुः कारणं तनावस्तत्त्वं तस्मात् / अस्यामपि योगमायायामुक्तौ / दूषणं न भवति / यत नक्तं तैः-" सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया / मायाविरचिते खोके चरेन्यस्य कलेवरम् // 1 // " इत्यर्थः // 34 // अस्यैव जिनागमसंमति दर्शयन्नाहसिकान्ते श्रूयते चेयमपवादपदेष्वपि / मृगपर्षत्परित्रासनिरासफलसंगता // 35 // सिद्धान्त इति-श्यं पूर्वोक्तसमग्रदेशना / अपवादपदेष्वपि अपवादः कारणिको विशेष विधिस्तस्य यानि पदानि OSOS // 41 //