________________ वाक्यानि तेष्वपि / दूरे श्रास्तामुत्सर्गेऽपवादपदेष्वपि / मृगपर्षत्परित्रासनिरासफखसंगता मृगा श्व मृगास्तुलसत्त्वा अबुधा अप्राप्तसूक्ष्म विचारसारा इति यावत् तेषां या पर्षत् सजा तस्या यः परित्रासोऽधिकृतधर्मत्यागरूपस्तेन हेतुना यो निरासो दूरीनवनं स एव फलं तेन संगता उक्तपर्षदि समाना अज्ञसनास्वनुचितेति यावत् तथाविधा सिद्धान्ते जिनागमे ललितविस्तरादौ / श्रूयते समाकर्ण्यते / यमुक्तं-"शुपदेशना हि कुषसत्त्वमृगयूथसंत्रासनसिंहनादः" / तथा च-"अप्रशान्त मतौ शास्त्रसन्नावप्रतिपादनम् / दोषायानिनवोदीर्णे शमनीयमिव ज्वरे " // 1 // अनेनेति प्रतिपादितं-यैवंविधा शुपदेशनाऽपमतावपवादेनापि न देया फलाजावादित्यर्थः // 35 // अयोपसंहरतिऔदासीन्यफसे झाने परिपाकमुपेयुषि / चतुर्थेऽपि गुणस्थाने तबैराग्यं व्यवस्थितम् // 36 // | ॥इति वैराग्यसंनवाधिकारः॥ __ औदासीन्यफल इति-औदासीन्यफले उदासो माध्यस्थ्यपरिणामी तनाव औदासीन्यं सांसारिके सुखे दुःखे चोपेकावत्त्वं तदेव फलं साध्यं यस्य तत्तथा तस्मिन् / ज्ञाने बोधे / परिपाक यथावस्थितवस्तुग्रहणे नैपुण्यनिश्चितत्वं / उपेयुषि प्राप्ते सति / चतुर्थेऽपि गुणस्थानेऽविरतसम्यग्दृष्टिजनेऽपि / तपैराग्यं पूर्वोक्तं विरक्तत्वं / व्यवस्थितं विधिना प्रतिष्ठितमित्यर्थः // 36 // // इति वैराग्योन्नवाधिकारः॥