SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वित्तीयप्र. अध्यात्म अयोक्तवैराग्यस्य नेदानाहसारः तवैराग्यं स्मृतं पुःखमोहझानान्वयात्रिधा / तत्रायं विषयप्राप्तेः संसारोछेगलक्षणम् // 37 // सटीका तवैराग्यमिति--तदनन्तरोक्तं वैराग्यं जीवानां / मुःखमोहज्ञानान्वयात् फुःखं उर्सनाजीविकादिरूपं, मोहोऽसर्वप्र-| // 4 // जीतविपरीतवस्तुस्वरूपानिधायककुशास्त्रसंस्कारतः संनूतो मतिव्यामोहोऽज्ञानमिति यावत् , ज्ञानं सर्वज्ञोक्तानुसारेण यथास्थितजीवादिपदार्थसार्थस्वरूपावधारणावान् बोधः, एतेषां योऽन्वयः संबन्धस्तस्मात् / त्रिधा त्रिप्रकारं पुःखान्वितं मोहान्वितं ज्ञानान्वितं च / स्मृतं पूर्वसूरिभिः कथितं / तत्र तस्मिन् त्रिविधे वैराग्ये / आद्यं उक्तसंख्याक्रमवशात्प्रथम दुःखगर्जितं / विषयाप्राप्तेः विषयाः स्वेष्टान्नपानस्त्रीधनादयस्तेषामप्राप्तिरलाजस्तस्याः सकाशात् / संसारोपेगलवणं संसाराहवासात् य उगः खेदः स एव खदणं स्वरूपं यस्य तत्तथाविधं जवतीत्यर्थः // 37 // अथ पडिः श्लोकैरेतदेवाह| अत्रांगमनसोः खेदो ज्ञानमाप्यायकं न यत् / निजानीप्सितलाने च विनिपातोऽपि जायते // 3 // अत्रेति-अत्र दुःखान्वये वैराग्ये / अंगमनसोः अंगं शरीरं मनश्च चित्तं तयोः / खेदः क्रमेण कुत्तटक्वान्त्यादिस्वकुदाटुंबनिर्वहनचिन्तादिजनितः संतापः स एवात्रास्य विरक्तत्वकारणमस्ति / तथा यच्च वैराग्यस्य आप्यायकं तृप्तिकारक पोषकमिति यावत् / ज्ञानं सद्बोधो न विद्यते / तथा चः पुनरर्थे / निजानीप्सितलाले निजं स्वकीयं यदलीप्सितं प्राप्नु // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy