________________ ममतावशवर्ती पशुप्रायो नवतीत्याहजन्तुकान्तं पशूकृत्य जागविद्यौषधीबलात् / उपायबहनिः पत्नी ममता कीमयत्यहो॥४॥ 'जन्तुकान्तमिति--अहो महत्कष्टं / ममता प्रागुक्ता तद्रूपा पत्नी पतति यया वशीकृतः प्राणी मुसहे सुगतिकष्टे सा पत्नी कान्ता / अविद्यौषधीबलात् अविद्या ममतोत्पत्तेर्मूलकारणत्वादशानं सैवौषधी सप्रजावं लतामूलं तस्या यदलं सा-1 मर्थ्य तस्मात् / द्राक् शीघ्रमनायासेनेति यावत् / जन्तुकान्तं तस्याः स्थित्याधारवाजीवर्तारं / पशूकृत्य अपशु पशुं टू यथासंपद्यमानं कृत्वा सर्वनक्षिणं गम्यागम्यगामिनं विवेकशून्यं तिर्यग्रूपं निर्मायेत्यर्थः / बहुन्निः प्रचुरैरुपायैः क्रीमनप्रकारैरिव विमबनधारा क्रीमयति रमयति, शीघ्रमेवारणादिकमानयेत्यादिवललाप्रेरणया ममतावशो सानन्दं धावतीत्यर्थः। आत्मस्वजावे ममत्वहेतुवस्तुनः संबन्धानावेऽपि ममतावशस्तं पश्यतीत्याह-- एकः परनवे याति जायते चैक एव हि / ममतोकतः सर्व संबन्धं कलयत्यथ // 5 // __ एक इति–एको धनपरिकरादिवर्जितोऽसहायः सन् सर्वोऽपि संसारी जीवः / परनवे जन्मान्तरे / याति गवति / / च पुनः / एक एव विगतसर्वसंबन्धोऽद्वितीय एव / जायते मनुष्यत्वादित्वेन समुत्पद्यते / इत्येवं जानानोऽपि / हि स्फुटं। ममतोजेकतः ममताया य उजेकोऽतिशयिता वृधिस्तस्मात् / सर्व मातृपितृलार्यापुत्रादिरूपं / संबन्धं संयोग / कलयति अविद्यमानमपि विद्यमानमिव पश्यतीत्यर्थः // 5 //