________________ अध्यात्मसदृष्टान्तं ममताप्रसरं दर्शयति तृतीयप्रबं. सारः व्याप्नोति महती भूमिं वटवीजाद्यथा वटः / तथैकममतावीजात् प्रपञ्चस्यापि कल्पना // 6 // सटीकः व्यामोतीति यथा येन प्रकारेण / वटवीजात् एकस्माघटतरुफलान्ततिसूक्ष्मकणात् / वटो वटवृदः / महतीमति // 63 // प्रजूतां / नूमि पृथ्वीं / व्याप्नोति स्वशाखाप्रशाखापादारोपणैर्निरुणधि / तथा तेनैव वटदृष्टान्तप्रकारेण / एकममताबीजात् एकस्मान्ममतारूपबीजाऊन्माद्यंकुरकारणात् / प्रपञ्चस्यापि संबन्धप्रसरनरस्यापि / कट्पना रचना सर्वापिनवतीति 64 अथ ममतायाः प्रकारं दर्शयतिमाता पिता मे त्राता मे नगिनी वबजा च मे / पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे // 7 // मातेति-इयं मे मम माता जननी वर्तते / अयं मे पिता जनकोऽस्ति / अयं मे त्राता सहोदरोऽस्ति / श्यं मे नगिनी। 6 सहोदरास्ति / श्यं मे ववना नार्याऽस्ति / इमे मे पुत्रास्तनयाः सन्ति / इयं मे सुता पुत्री जवति / एते मम मित्राणि स-18 खायः सन्ति। एते मम ज्ञातयः सजातीया वर्तन्ते।इमे च मे संस्तुताः पूर्वपरिचिताः सन्ति / इत्येवं ममताप्रकारा जवन्तीत्यर्थः। PI इत्येवं ममताव्याधिं वर्धमानं प्रतिक्षणम् / जनः शक्नोति नोछेत्तुं विना ज्ञानमहौषधम् // // IP // 63 // | इत्येवमिति-इत्येवं दर्शितक्रमेण ममत्वोदयेन सर्वत्र पदार्थसार्थे संबन्धरचनया / क्षणं झएं प्रतीति प्रतिक्षणं / वर्ध-18 |मानं वृष्टिं प्रामुवन्तं / ममताव्याधि ममतैव व्याधिः कुष्टादिको महारोगः तं / जनः प्राणिगणः / ज्ञानमहौषधं ज्ञानं वस्तु RAJASALMERACOCOCCA