SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पञ्चममब. अध्यात्मसारः सटीकः // 17 // प्रोक्तार्थ परमतेन संवादयतिपरैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् / घटते ह्यत्र तत्सर्व तथा चेदं व्यवस्थितम् // 146 // | परैरिति-परैरपि व्यासादिजिरपि / यत् वदयमाणं / स्थितप्रज्ञस्य स्थिता स्वात्मनि स्थितिकरणशीला स्थितिस्थापिकेति यावत् प्रज्ञा बुधिर्यस्य स तथा तस्य / लक्षणं स्वरूपं / इष्टं वाछितं / हि निश्चयेन / अत्र मनइन्जियजयादियुक्ते धर्मध्यानध्यातरि / तत् स्थितप्रज्ञलक्षणं सर्व परिपूर्ण / घटते युज्यते / च पुनः / तथा तद्रूपमेव / इदं ध्यातुर्लक्षणं / व्यवस्थितमागमे प्रतिष्ठितमस्मानिरपि चोक्तमित्यर्थः // 146 // यत्परैरजिलषितं तदाहप्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् / आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥१४॥ _प्रजहातीति-हे पार्थ पृथा कुन्ती तस्या अपत्यं पार्थः तत्संबुद्धौ हेऽर्जुन / यदा यस्यां योगदशायां / मनोगतान हर्तिनः / सर्वान् श्रशेषान् / कामान् शुजाशुभकामनोत्पत्तिप्रकारान् / प्रजहाति प्रवमति / श्रात्मना चेतसा / आत्मनि निजस्वजावे एव केवले / तुष्टः पूर्णसकलेलो जवति / तदा उक्तविशेषणवति ध्यातरि।स्थितप्रज्ञः प्रोक्तलक्षणः / उच्यते योगिजिगीयत इत्यर्थः॥१४॥ कुःखेष्वनुहिग्नमनाः सुखेषु विगतस्पृहः / वीतरागजयक्रोधः स्थितधीर्मुनिरुच्यते // 14 // W // 17 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy