________________ CAMSAROGRAMCHOREONOM दुःखेष्विति-यो पुःखेषु प्रतिकूल विषयेषु कष्टेषु च / अनुग्निमनाः न नदिनं क्षुनितमव्यग्रमिति यावत् मनश्चित्तं दयस्य सः। तथा सुखेषु स्वानुकूल विषयेषु शर्मसु च / विगतस्पृहो निरनिलाषः / वीतरागनयक्रोधो वीता अतिक्रान्ता रागनयक्रोधा यस्य सः। मुनिर्योगी। स्थितधीः स्थितप्रज्ञः / उच्यते योगिनिः प्रोच्यत इत्यर्थः॥ 14 // यः सर्वत्रानजिस्नेहस्तत्तत्प्राप्य शुजाशुजम् / नाजिनन्दति न केष्टि तस्य प्रज्ञा प्रतिष्ठिता // 14 // | य इति-यो योगी / सर्वत्र सर्वस्मिन् वस्तुजातौ / अननिस्नेहो रूक्ष्परिणामः / तत्तत् अपूर्वापूर्व शुनाशुनं मनोझामनोइं। प्राप्य लब्ध्वा / नाजिनन्दति न स्तौति / न ऐष्टि न जुगुप्सते / तस्य योगिनः / प्रज्ञा धीः। प्रतिष्ठिता आत्मनि स्थापितेत्यर्थः॥ १४ए॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः / इन्द्रियाणीन्द्रियार्थेन्यस्तस्य प्रज्ञा प्रतिष्ठिता // 150 // / यदेति-अयमुक्तलक्षणो योगी। यदा यस्यामवस्थायां / श्व यथा / कूर्मः कच्छपः / अङ्गानि स्वदेहावयवान् संहरते संवृणोति / तथा सर्वशः सर्वतः। इन्द्रियार्थेच्यः शब्दादिविषयेच्यः। इन्डियाणि श्रोत्रादिकरणानि / संहरते व्यावृत्तिं करोति / तदा तस्य मुनेः / प्रज्ञा बुद्धिः। प्रतिष्ठिता आत्मनि व्यवस्थिता इत्यर्थः // 15 // पुनः स्वमतमाहशान्तो दान्तो जवेदीहगात्मारामतया स्थितः। सिकस्य हि खजावो यः सैव साधकयोग्यता // 15 //