SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ पञ्चमपर्व. लाघवार्थ शपस्वन्नावतेत्ता ध्यातुरधिकरतात्यात्माराम अध्यात्म शान्त इति यः साधुः / शान्तो निःकषायतया दमासमुजः / दान्तोऽन्तर्बहिर्विषयविकारवर्जितः। ईगात्मारामसार: तया स्थित ईदृक् प्रोक्तरूपेण श्रात्मनि स्वस्वनावे रमते विलासं करोतीत्यात्मारामस्तनावस्तत्ता तया स्थित आस्ते / स सटीकः एवास्य ध्याता / कुतः? हि यस्मात् / साधकयोग्यता ध्यातुरधिकारिता / एवोऽवधारणे, तेन सैवैका ज्ञेया / यः सिद्धस्य मुक्तस्य स्वजावः परिणामोऽस्ति तद्रूपस्वजावतेत्यर्थः // 151 // // 176 // श्रथ लाघवार्थ शुक्लध्यानस्यापि ध्यातारमतिदिशतिध्यातायमेव शुक्लस्याप्रमत्तः पादयोर्डयोः / पूर्व विद्योग्ययोगी च केवली परयोस्तयोः // 15 // ध्यातेति-अयमेव धर्मध्यानध्यातृत्वेन प्रोक्तलक्षणैर्युक्तो योगी स एव / अप्रमत्तः सर्वप्रमादवर्जितः साधुः / शुक्लध्यानस्य वदयमाणस्वरूपस्य / प्योराद्ययोः पादयोर्ध्यातव्यप्रकारयोः / ध्याता ध्यानी जवति / परं त्वयं विशेषः-स पूर्ववित् यदि पूर्वगतश्रुतधरो नवेत् तदा शुक्लध्यानध्याता नवति, नेतरः। तथा परयोश्चरमयोः / तयोः शुक्लध्यानस्योत्तरयोः पादयोर्ध्याताऽनुक्रमेण योगी त्रियोगवान् सयोगिकेवली, सोऽपि त्रयोदशगुणस्थानपर्यन्ते तृतीयपादध्याता दानवति, चतुर्थपादध्याता तु शैलेश्यवस्थाप्रपन्नोऽयोगिकेवटयव जवतीत्यर्थः // 15 // अयोऽनुप्रेदाधारमाहअनित्यत्वाद्यनुप्रेदा ध्यानस्योपरमेऽपि हि / जावयेन्नित्यमत्रान्तः प्राणा ध्यानस्य ताः खलु // 153 // अनित्यत्वेति-ध्यानस्य प्रोक्तखक्षणस्य / उपरमेऽपि निवृत्तौ सत्यामपि / अनित्यत्वाद्यनुप्रेक्षाः संसारे सर्वमनित्यं न // 176 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy