SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ OORIASHARA किञ्चिदपि वस्तुजातं सदा स्थायित्नावेन पश्याम इत्येवं चिन्तनमनित्यं तन्नावस्तत्त्वं तदादि यासां, आदिपदादशरणान्यस्वादिका ग्राह्याः, ता अनुप्रेक्षा अनु पश्चाद्ध्यानोत्तरकाले प्रेक्षणमतीतासन्नपरिणामस्य समालोचना अनुप्रेक्षास्ताः / अन्नान्तो ब्रान्तिरहितः। खलु निश्चितं / नित्यं सर्वदा / जावयेदिचिन्तयेत् / कुतः१ ताः प्रोक्तरूपा अनुप्रेक्षाः। ध्यानस्य धर्म्यस्य / प्राणा जीवनजूता वर्तन्ते शरीराद्यनित्यत्वादिचिन्तनतः पुनरपि ध्यानारूढो मुनिर्भवतीत्यतः प्राणजूता इत्यर्थः // 153 // अथास्य लेश्याघारमाहतीवादिनेदनाजः स्युलेश्या स्तिस्त्र इहोत्तराः। लिंगान्यत्रागमश्रका विनयः सगुणस्तुतिः // 154 // / तीब्रेति-इह धर्मध्यानिनि मुनौ / तीवादिनेदलाजस्तीव्रतीव्रतरतीव्रतमपरिणामवत्यः / उत्तरा आर्तध्यानिन उक्तलेश्यापेक्ष्योत्तराः शुजास्तेजःपद्मशुक्लाः तिस्रस्त्रिसंख्याः / लेश्याः शुलाध्यवसायाः / स्युर्जवन्ति / तथा अत्रास्मिन् ध्यातरि / आगमश्रधा जिनागमे दृढा प्रीतिः। विनयो देवगुरुधर्मेषु प्रचुरप्रणत्यादिनक्तिः / सद्गुणस्तुतिः सन्तो विद्यमानाः समीचीना गुणा ज्ञानशीलतपादान्त्यादिरूपास्तेषां ततां वा स्तुतिः प्रशंसा / सिंगानि अयं धर्मध्यानीति झापकचिहानि जवन्तीत्यर्थः॥ 154 // ___ अथ फलधारमाहशीलसंयमयुक्तस्य ध्यायतो धर्म्यमुत्तमम् / खर्गप्राप्तिं फलं प्राहुः प्रौढपुण्यानुबन्धिनीम् // 155 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy