________________ CAUSTRUCARSAUGAECRECReCROR | दतो धर्मचक्रिकृतदयातः / प्राप्तमहानन्दा लब्धपरमप्रमोदाः / यथा येन प्रकारेण / कृतार्थाः सिघसकलमनोरथाः / जायन्ते जवन्तीत्यर्थः॥ 143 // विचिन्तयेत्तथा सर्व धर्मध्याननिविष्टधीः / ईदृगन्यदपि न्यस्तमर्थजातं यदागमे // 14 // विचिन्तयेदिति-धर्मध्याननिविष्टधीः धर्मध्यानं प्रोक्तरूपं तस्मिन्निविष्टा तलये प्राप्ता धीवुधिय॑स्य मुनेः सः / तथा | तैः पूर्वोक्तोत्पादादिपर्यायैः जीवस्य कर्मजैनवोदधिरूपैस्तन्निस्तरणोपायचारित्रप्रवहणरूपैर्मोहपराजयधर्मनृपजयरूपैर्मुनिव्यापारिकृतार्थीनवनपर्यन्तैः प्रकारैः / सर्वमशेष / विचिन्तयेत् ध्यायेत् / अन्यदपि पूर्वोक्तादतिरिक्तं / ईदृक् प्रोक्तनावसदृशं अर्थजातं पदार्थसमूहं / यदागमे जैनसिधान्ते / न्यस्तं प्रतिपादितं अप्रमत्ततादिकं / तदपि विचिन्तयेदित्यर्थः / इति चतुर्थदः॥१४॥ अथ षन्तिः श्लोकातृघारमाहमनसश्चेन्जियाणां च जयाद्यो निर्विकारधीः / धर्मध्यानस्य स ध्याता शान्तो दान्तःप्रकीर्तितः॥१४॥ / मनस इति-यो योगी। मनसश्चेतसः / च पुनः / इन्ज्यिाणां श्रोत्रादिकरणानां / जयात् मनइन्ध्यियोः स्वायत्तीकरणात् / निर्विकारधीविमलमतिः स्यात् / स उक्तलक्षणः / शान्तो जितकषायः / दान्तो दमितेन्जियः / धर्मध्यानस्य प्रोक्तरूपस्य / ध्याता ध्यानकर्ता / प्रकीर्तितो जिनादितिः कथित इत्यर्थः // 14 //