SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. अध्यात्म- पटाच्यामिति-यथा धर्मशुक्लान्यां धर्मशुक्लध्यानरूपान्यां। नटाच्या योधान्यां / श्रातरौधान्निधौ श्रातरौषध्यान सारः IPनामधेयौ जटौ मोहवीरौ जीयेते पराजयं प्राप्यते / च पुनः / इन्जियाणां श्रोत्रादिकरणानां / निग्रहेण स्वस्वविषयेन्यः / सटीकः प्रत्याहारेण जयेन च / संयमोऽनुपरतिः। बाक् शीघ्रं / जीयते वशं प्राप्यते तथेत्यर्थः // 140 // // 14 // क्षयोपशमतश्चक्षुर्दर्शनावरणादयः / नश्यत्यसातसैन्यं च पुण्योदयपराक्रमात् // 141 // क्षयोपशमत इति-यथा क्योपशमतः क्षयोपशमन्नावप्रहारतः / चकुर्दर्शनावरणादयश्चकुर्दर्शनं नेत्रेन्धियप्राप्तिस्तदावृणोत्याष्ठादयति हन्तीति यावत् तत्तदावरणं, तदादि येषां, आदिपदात् अचकुरवधिकेवलदर्शनावरणानि ग्राह्याणि, ते / नश्यन्ति विलयं यान्ति / च पुनः / पुण्योदयपराक्रमात् सुकृतफलोदयप्रजावतः / असातसैन्यं असातवेदनीयदलं नश्यति तथेत्यर्थः // 11 // सह वेषगजेन्डेण रागकेशरिणा तथा / सुतेन मोहनूपोऽपि धर्मनूपेन हन्यते // 14 // __ सहेति-यथा षगजेन्प्रेण लघुपुत्रेण / तथा पुनरर्थे / रागकेशरिणा ज्येष्ठेन सुतेन पुत्रेण सह / मोहनपोऽपि सकुटुंबमोहनृपोऽपि / धर्मजूपेन धर्ममहाराजेन / हन्यते विनाश्यते तथेत्यर्थः // 14 // ततः प्राप्तमहानन्दा धर्मनूपप्रसादतः / यथा कृतार्था जायन्ते साधवो व्यवहारिणः // 143 // तत इति-ततस्तदनन्तरं / साधवो मुनयस्त एव व्यवहारिणो देशान्तरीयसांयात्रिकमहाव्यापारिणः / धर्मनूपप्रसा // 17 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy