SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ रास्तैः / कषायचरटा जय विखासमात्रेणव / इति // 30 // ECOMMOCRACCOCAA%ER यथा मिथ्यात्वमंत्री सर्वान्यायप्रवर्तित विश्वस्तसोही मोहनृपामात्यः / विषमां सर्वथाऽसत्तारूपां चरमा समूलक्ष्यकरणतः प्राणान्तरूपां / दशामवस्थां / प्राप्यते नीयते तथेत्यर्थः॥ 137 // लीलयैव निरुध्यन्ते कषायचरटा अपि / प्रशमादिमहायोधैः शीलेन स्मरतस्करः // 130 // __लीलयेति-प्रशमादिमहायोधैः प्रशमः क्षमा शान्तिश्च स आदिर्येषां, आदिपदान्मार्दवार्जवादयो ग्राह्यास्त एव महायोधा महावीरास्तैः / कषायचरटाः कषाया अनन्तानुबन्ध्यादिक्रोधादयः पोमशसंख्यकास्त एव चरटाः स्वप्रजोपज्वकारिणः पंथघातकधाटिकास्ते / लीलयैव विलासमात्रेणैव / निरुध्यन्ते नितरां सत्तातो निरुधाः क्रियन्ते / अपि पुनः शीलेन ब्रह्मचर्येण / स्मरतस्करः काममलिम्बुचो निरुध्यत इति // 13 // हास्यादिषटूलुंटाकवृन्दं वैराग्यसेनया। निजादयश्च ताड्यन्ते श्रुतोद्योगादिनि टैः // १३ए॥ हास्यादीति-यथा वैराग्यसेनया विरक्ततादलेन / हास्यादिषटूढुंटाकवृन्दं हास्यं हास्यमोहनीयं तदादि येषां, श्रा-16 दिशब्दात् रत्यरत्यादयो ग्राह्याः, त एव खुंटाकाः सुकृतधनापहारिणस्तेषां यद्वन्दं गणस्तत् / ताड्यते / यथा च / श्रुतोद्योगादिनिः श्रुतं शास्त्रं तस्मिन् य उद्योगः पठनचिन्तनादिको यत्न उद्यमो वा स आदिर्येषां श्रादिपदात् सोपयोगक्रियाजरप्रवर्तनादयो ग्राह्याः, तैः। जटैवीरैः / निघादयो निसानिधानिकाप्रचलाप्रचलाप्रचनास्त्यानगृघ्यः / ताज्यन्ते | निहन्यन्ते तथेत्यर्थः // १३ए। जटाच्यां धर्मशुक्लाच्यामार्तरौजानिधी नटौ। निग्रहेणेन्डियाणां च जीयते जागसंयमः॥१४०॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy