________________ यावत् तस्मात् कादाचित्कत्वान्नियतमोक्षस्य मरुदेवाजरतादिवदित्यर्थः / अदः एतविषयकं / तार्किकोऽपि तर्को न्यायो विद्यते यस्य स नैयायिकोऽपि / बजाषे प्रोक्तवान् इत्यर्थः॥ 137 // तन्नाषितमेव दर्शयतिहेतुनूतिनिषेधो न खानुपाख्याविधिर्न च / वजाववर्णना नैवमवधेर्नियतत्वतः // 130 // हेत्विति-अवधेः कालनियमस्य / नियतत्वतो निर्धारणहेतुतः। हेतुजूतिनिषेधो न हेतुरुत्पादकारणं कुलालचक्रादिवि घटोत्पत्तिसाधकः तद्रूपा नूतिः सामग्री तस्या निषेधो निवारणं न जवति / कुतः ? यतः स्वानुपाख्याविधिर्न च | स्वस्यात्मनोऽनुपाख्या निषेधनं तस्या विधियथा नास्म्यहमित्येवंरूपः न विद्यते / एवं सति स्वजाववर्णना वस्तुस्वरूप वर्णना नेति नोत्पद्येत / अतो हेतुजूतिनिषेधो न्याय्यो न जवतीत्यर्थः // 137 // 51 यदि निर्हेतुको नियतित एव मोक्षः स्वीक्रियते तदा सर्वत्र सर्वस्मिन् तन्नवनापत्तिः स्यादित्याह न च सार्वत्रिको मोदः संसारस्यापि दर्शनात् / न चेदानीं न तव्यक्तिर्व्यञ्जको हेतुरेव यत्॥१३॥ | न चेति सार्वत्रिकः सर्वस्मिन् क्षेत्रकालादिके जवतीति सार्वत्रिकः / मोदो निर्वृतिः। न च नास्ति / यदि च निरुपायो मोक्षः स्यात्तदा सर्वत्र नवेत् निरुपायसाध्यस्य कालनियमानावात्, अतो निरुपायो नास्तीति नावः। कुतः? संसारस्यापि जवस्यापि / दर्शनात् विलोकनात् / तपायासेवनत एव केषांचित् संसारस्य दर्शनात् / इदानीं संप्रति / ASASRHARASWAROOR कालनियमानावास निवृतिः।। " विखोकनात