SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ HAR अध्यात्मसारः सटीकः A सद्भूतजावस्तं गवेषयति यथार्थतयाऽज्ञातस्य तथाज्ञानार्थ प्रयत्नपरो नवतीत्येवंशीलो यस्तेन तादृशेन पुरुषेण नादेयं दन स्वीकार्यमित्यर्थः // 135 // अथ मोक्षोपायनिषेधको वक्ति॥ 131 // न मोदोपाय इत्यादुरपरे नास्तिकोपमाः। कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना // 136 // नेति-अपरेऽन्ये नियतिवादिनः / नास्तिकोपमाः नास्तिकस्य चार्वाकादेरुपमा सादृश्यं येषां ते तथा / मोक्षोपायो मोदस्योपायः साधनं / नेति न विद्यते / इत्येवंप्रकारं / आहुः कथयन्ति / मोदो हि नियतिमात्रसाध्योऽस्ति यदा यस्य जावितदैवतस्य जवति नान्यदोपायशतेनापीत्यतः कार्य साध्यमस्ति / च पुनः हेतुःसाधनं / नेति नास्ति / इत्येवंप्रकारा। एषा प्रदर्शितरूपा / तेषां निरुपायवादिना / कदर्थना मोहविटंबना शेयेत्यर्थः // 136 // उक्तार्थमेवाहअकस्मादेव जवतीत्यलीकं नियतावधेः। कादाचित्कस्य दृष्टत्वाहनाषे तार्किकोऽप्यदः // 137 // | | अकस्मादिति-एव निश्चयेन / अकस्मादृचिन्तित एव स्वजावत एव। नवति मोहो जायते। कुतः? नियतावधेः नियतो निश्चितो योऽवधिर्मोदनवने नियतकालमर्यादा तस्मात्तत्पूर्णत्वात् / इत्येवं नाषणं / असीकं मिथ्यानृतं / कुतः 1 यतः कादाचित्कस्य दृष्टत्वात् कदाचिदतिजूयसा काखेन कस्यचिजीवस्य जवति यः स कादाचित्कस्तस्य दृष्टं वीदितं मतमिति | नेति–अपरेऽन्य निति न विद्यते / इत्येवा कार्य साध्यमस्ति / च पुनः // 26 // CASR 131 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy