SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अध्यात्म न च नैव तव्यक्तिस्तस्य मोक्षस्य व्यक्तिरावि वो नैवास्तीति / यद्यस्मादेव कारणात् / हेतुः साधनं / व्यंजको नियत चतुर्थप्रबं. सारः मोक्षप्रकाशकः श्राविर्तावको वर्तते तस्मात्सामग्रीसाकट्याधीनो मोद इत्यर्थः // १३ए॥ सटीका परः प्रकारान्तरेणाह॥ 13 // मोदोपायोऽस्तु किं त्वस्य निश्चयो नेति चेन्मतम् / तन्न रत्नत्रयस्यैव तथानावविनिश्चयात्॥ 140 // ___ मोक्षोपाय इति-मोक्षोपायो मोक्षस्य साधनं / अस्तु नवतु / किंतु किं पुनरत्र विचार्य अस्ति किं तदित्याह-अस्य मोकोपायस्य निश्चयोऽयमेव रत्नत्रयादिमोक्षोपाय इति नियमावधारणं नैवास्ति किं त्वनिर्धारितनामानो नूयांस उपायाः सन्ति तेषां मध्यात् केनचिदन्यतरेण कस्यचित्सिधिवतु, न तु रत्नत्रयस्यैवोपायतास्ति इति चेत् इत्येवं यदि नवतां मतं प्रमाणं तर्हि तन्न लवक्तं सिध्यति / कुतः 1 यतः वदयमाणन्यायतः। एवोऽवधारणे / स चैवं-उपायान्तरप रिहारेण रत्नत्रयस्यैव सम्यग्दर्शनशानचारित्ररूपस्यैव न तु व्यस्तस्य / तथानावविनिश्चयात् तथाविधस्य मोक्षसाधकत्वतरूपस्य जावस्याव्यभिचारिसाधनत्वस्य विशिष्टो निश्चयो निर्धारिता विनिश्चयादित्यर्थः // 10 // प्रतिज्ञातं न्यायं विवृणोतिनवकारणरागादिप्रतिपदमदः खलु / तापक्षस्य मोदस्य कारणं घटतेतराम् // 241 // // 13 // नवेति-श्रदोऽस्मदादिबुधेः प्रत्यदं सर्वस्य ज्ञातं / किं तत् ? यत् खलु निश्चयेन / नवकारणरागादिप्रतिपदं नवः / संसारस्तस्य कारणं हेतुयेः रागोऽनिलाषः प्रीत्यात्मकः स दिर्येषां, श्रादिपदात् पेषमोहादयो ग्राह्याः, तेषां प्रतिपदंद
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy