SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अध्यात्म पूर्व यत्त्वया पृष्टं तत् / व्यवतिष्ठते विषयान्तरपरिहारेण ज्ञानक्रियारूपे स्वस्थाने व्यवस्थितं नवति / एतदनन्तरोक्तस्वरूपमध्यात्म / निर्दलाचारशालिनां निर्गतो दंनः कपटं यस्मात् स चासावाचारो धर्मव्यवहारस्तेन शालन्ते शोजन्ते ये ते तथा तेषां / प्रवर्धमानं स्यादित्यर्थः॥ 53 // // इत्यध्यात्मस्वरूपाधिकारः // 2 // निर्दलस्याध्यात्म प्रवर्धमानं नवतीत्युक्तमतोऽधिकारपरिसमाप्तिं यावइंजकृताननन् दर्शयन्नध्यात्मकामिनिर्दलो निराकार्य इत्याह दंनो मुक्तिलतावह्निर्दजो राहुः क्रियाविधौ / दौर्जाग्यकारणं दंनो दंनोऽध्यात्मसुखार्गला // 5 | दंन इति-नोः साधो! त्वमेवं महानर्थकर दंनं निराकुरु / कोऽसौ ? यो दंलो मायावित्वं / मुक्तिलतावह्निः मुक्तिः संकलकर्मनिवृत्तिः सैव खता सर्वसौख्यफलदा सुरतरुशाखा तस्या दहने वह्निर्हताशनरूपो वर्तते / तथा क्रियाविधौ [क्रिया धर्मकर्तव्यता सैव विधुश्चन्छस्तस्मिन् राहुरूपोऽस्ति, तस्य मालिन्यहेतुत्वात् / तथा दौाग्यकारणं उर्जगस्य नावो दौर्जाग्यं सर्वजनानिष्टत्वं तस्य कारणं साधनं वर्तते, दंनी सर्वस्यानिष्टो जवतीत्यर्थः। तथा दंलः पूर्वोक्तः। अध्यात्मसुखार्गला अध्यात्मानुगतं यत्सुखमानन्दस्तन्निरोधनेऽर्गलारूपः, तन्निरोधकत्वात् / अत्र पदे पदे दनशब्दग्रहणं तस्यातिपुष्टताख्यापनार्थम् / यमुक्तम्-“मायाशीलः पुरुषो यद्यपि न करोति कश्चिदपराधम् / सर्प श्वाविश्वासो जवति तथाप्यात्मदोषहतः॥१॥" इत्यर्थः॥ 54 // दंनो ज्ञानाजिदंनोलिर्दनः कामानले हविः / व्यसनानां सुहृदंलो दंजश्चौरो व्रतश्रियः // 55 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy