SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अध्यात्म AS- G सारः सटीकः // 16 // ASUSISAHAASLAS दल इति-दंनो मायित्वं ज्ञानमेवानिः पर्वतस्तस्यातिदूरवर्तिवस्तुदर्शनहेतुत्वेनामित्वौपम्यं / तस्य विनाशने दंनो प्रथमप्रबंध: खिर्वज्र, ज्ञानोदयनिवारकत्वात् / तथा दनः कामानले कामः कन्दर्पः स एवानलो वह्निः सर्वेषां महासंतापकारणत्वात् तस्मिन् / हविघृतं, तत्संवर्धकत्वात् / तथा दंलो व्यसनानां कष्टानां सुहृन्मित्रं स्थानदः, सर्वकष्टोत्पत्तिकारणत्वात् / तथा दनो व्रतश्रियः व्रतानि महाव्रतादीनि तद्रूपा या श्रीर्खदमीस्तस्याश्चौरस्तस्करः, व्रतशोजनाहरणसमर्थत्वात् इत्यर्थः / अत्रा-18 पि पदे पदे दंलग्रहणस्य हेतुः पूर्ववत् // 25 // | देनेन व्रतमास्थाय यो वाञ्छति परं पदम् / लोहनावं समारुह्य सोऽब्धेः पारं यियासति // 56 // | देनेनेति-दनेन स्वदोषाबादनस्वन्नावेन / व्रतं दीक्षां / आस्थाय स्वोदरजरणाद्यर्थ स्वीकृत्य / यः कश्चित् / परं पदं 8 प्रकृष्टं स्थानं मुक्तिलक्षणं / वाति प्राप्तुमिन्छति / सोऽज्ञः / लोहनावमारुह्य लोहोऽयःमिस्तस्य या नौः प्रवहणं तां समारुह्य समुपविश्येति यावत् / श्रब्धः समुपस्य / पारं परतीरं / यियासति यातुमिच्छति / यथा लोहनावारूढस्य जलधितीरप्राप्त्यसंजवस्तथा दंनेन व्रतग्रहणेऽपि जवाब्धितीरप्राप्तेरसंजव एवेत्यर्थः // 56 // . | किं व्रतेन तपोनिर्वा देनश्चेन्न निराकृतः। किमादर्शन किं दीपैर्यद्यांध्यं न दृशोर्गतम् // 5 // किं व्रतेनेति-चेद्यदि / येन व्रतेन दंनो न निराकृतो हजेहान्न निष्कासितस्तर्हि तेन व्रतेन दीक्षादिपालनेन किं को गुणो खब्धः? न कोऽपीत्यर्थः / वाऽथवा / तपोनिश्चतुर्थषष्ठाष्टमादिभिरपि किं लब्धं ? न किमपीत्यर्थः / दृष्टान्तमाह-| यदि दृशोनयनयोरांध्यमदर्शनत्वं न गतं न नष्टं तदादर्शन दर्पणेन दीपैः प्रदीपैर्वा किं फलं न किमपीत्यर्थः // 57 // CRECAUSACROCESS // 16 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy