________________ __ केशलोचधराशय्या निदाब्रह्मवतादिकम् / देनेन दृष्यते सर्व त्रासेनेव महामणिः // 5 // केशलोचेति-केशा मूर्धजास्तेषां लोच उत्पाटनं, धरा नूस्तस्यां शय्या शयनं, शिक्षा करणकारापणादिनिर्नवनिः। प्रकाविशुद्धाहारस्य ग्रहणं, ब्रह्मव्रतादिकं ब्रह्मचर्यादिकं / आदिपदान्निःपरिग्रहतापरीषहोपसर्गादिसहनं ग्राह्य / एते सर्वे मोक्षसाधकधर्माः / दलेन मायित्वेन / दृष्यन्ते निष्फलाः क्रियन्ते / केन क व ? त्रासेन रत्नजातौ काकपदादिदोषविशेषेण महामणिरिव महार्घ्यरत्नमिव / यथा त्रासेन मणिर्मूट्यं न बनते तथा दंलेन क्रिया फलं न बनत इत्यर्थः // 5 // सुत्यजं रसलापट्यं सुत्यजं देहनूषणम् / सुत्यजाः कामनोगाश्च पुस्त्यजं दजसेवनम् // एए॥ सुत्यजमिति-लोः साधो रसलापव्यं रसाः सुस्वादनीया घृतदीरादयस्तेषु यशापय्यमत्यासक्तिस्तत् / सुत्यजं सुखेनानायासेन त्यक्तुं परिहर्तुं शक्यं वर्तते / तथा देहजूषणं देहः शरीरं तस्य यद्भूषणं स्नानभंगारादिनाऽलंकरणं तदपि सुत्यजं / तथा कामजोगाः कामा अतिशयेन मनोहरा जोगाः शब्दादिपञ्चविषयविलासास्तेऽपि सुत्यजाः। परंतु दंलसेवनं दंजस्य केनचित्स्वार्थेन स्वदोषाच्छादनस्य यत्सेवनं रचनं तत् मुस्त्यजं कष्टेन परिहरणीयं जवतीत्यर्थः // एए॥ तुला यत्संप्रधार्य दनं कुर्वन्ति तदाहस्वदोषनिहवो लोकः पूजा स्याजौरवं तथा। श्यतैव कदर्थ्यन्ते दंन्नेन बत बालिशाः // 6 // स्वदोषेति-स्वदोष निवः स्वकीया दोषा अनाचारविशेषास्तानिहते स्वार्थरक्षणायापलपति यः स तथाविधो लोको जन एवं संप्रधारयति-पूजा स्यात् दंजेन गुणित्वख्यातिस्तया च मम जक्तलोकेन्यः पूजा पात्राहारादिना सत्कारः