SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ KAISA अध्यात्म-18 स्यात् / यतः पूजा हि गुणवत एव जवति / तथा मम गौरवं जनेषु महत्त्व महापुरुषपंक्तिषु प्रतिष्ठा वा स्यानवेत् / प्रथमप्रवधः सार: दश्यतैव एतावन्मात्रेणैव लानेन तुष्टाः सन्तो बाखिशा मूर्खशिरोमणयः / बतेति खेदे / दंन कदर्थ्यन्ते श्रात्मान सटीकः विबयन्तीत्यर्थः॥६॥ दंजवतामव्रतवृधिमाहअसतीनां यथा शीलमशीलस्यैव वृद्धये / दंनेनाव्रतवृष्ट्यर्थ व्रतं वेषजृतां तथा // 61 // असतीनामिति-यथा येन प्रकारेण / श्रसतीनां न सत्योऽसत्यस्तासां / शीलं लोकलजादिना परिवारादिरोधतो वा मैथुनवर्जनं / अशीलस्य तीवमैथुनानिलापस्यैव वृध्ये वृद्ध्यर्थ जवति / तथा तेनैव प्रकारेण / दजेन दोषावादनस्वनावेन / वेषनृतां गृहीतसाधुमुघाणां / व्रतं दीक्षापाखनं / अव्रतवृद्ध्यर्थमविरतिप्रचुरताय जवतीति // 61 // अर्थतेषां दंनेऽतिश्रयां दर्शयन्नाहजानाना अपि दंजस्य स्फुरितं बालिशा जनाः। तत्रैव धृतविश्वासाः प्रस्खलन्ति पदे पदे // 6 // जानाना इति-अहो बाखिशा मूर्खशेखराः / जनाः प्राणिनः। दंजस्य मायाचारस्य / स्फुरितं विचेष्टितं तेन भूयो || नूयो दत्तविम्बनामिति यावत् / जानाना अपि स्वबुध्या विदन्तोऽपि / तत्रैव खलवृत्तौ / धृतविश्वासा धृतो विहितो विश्वासः सुखदोऽस्तीति श्रद्धा यैस्ते तथाविधाः सन्तः / पदे पदे स्थाने स्थाने प्रस्खलन्ति भ्रष्टधर्मा इत्यपमानादिना तिरस्करणीया जवन्तीत्यर्थः॥६॥ SAMSMEMADARS CHIRISH
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy