SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ LOSOSASSOOSOGROGG मोहस्थाश्चर्यकारिमहिमानमाह अहो मोहस्य माहात्म्यं दीदां जागवतीमपि / दन्नेन यहियुपन्ति कालेनेव रूपकम् // 3 // अहो इति-अहो महदाश्चर्य / मोहस्य मोहनीयकर्मणः। माहात्म्यं प्रत्नावः कीदृगू वर्तते ? यनागवतीमपि जगवनिरईत्परमेश्वरैरुपदिष्टा तामपि / दीदां प्रव्रज्यां। दंलेन मायावित्वेन / विद्युपन्ति नाशयन्ति / मूर्खा इति शेषः / केन किमिव ? कहालेन मषीकूर्चकेन / रूपकं चित्रमिवेति // 63 // अब्जे हिमं तनौ रोगो वने वह्निर्दिने निशा / ग्रन्थे मौख्यं कलिः सौख्ये धर्मे दंन उपप्लवाः॥६॥ अन इति-श्रापो जलानि तासु जातमनं कमलं तस्मिन् / हिमं तुषारः। यथा उपप्लव उपत्रवो वर्तते / एवं सर्वत्रोपप्लवशब्देन सह संबन्धो योज्यः / तनौ शरीरे रोगो व्याधिः / वने तरुगणे वहिरग्निः / दिनेऽहनि निशा रात्रिः। ग्रन्थे शास्त्रे मौयं मूर्खस्य नावो जम्मतित्वं / सुखस्य जावः सौख्यं तस्मिन् कलिः परस्परं काहः / तथा धर्म धर्मफलप्राप्तौ दंलो मायित्वं / एते उपप्लवा उपजवा जवन्ति विनाशहेतवो जवन्तीत्यर्थः // 6 // श्रारंजप्रवृत्तेरपि दंनस्य हेयत्वमावेदयतिहै। अत एव न यो धर्तुं मूलोत्तरगुणानलम् / युक्ता सुश्राखता तस्य न तु दंनेन जीवनम् // 65 // अत एवेति-श्रत एवास्मादेव कारणात् दंन धर्मो न जवतीति शास्त्रसिधान्तात् / यो मुनिः। मूखोत्तरगुणान् मूखनूता धर्मतरोः स्कन्धनूता ये पञ्चमहावता उत्तरजूताश्च मूलगुणवृधिकारका ये गुणा धर्मतरोः शाखादिरूपाः पिंड-2
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy