________________ S अध्यात्मसारः सटीकः // 10 // IGURASAASAASAHAR विशुध्यादिका गुणास्तान् / धतु परिपालयितुं / नावं न समर्थः / तस्य नरस्य / सुश्राघता सुष्टु शोजना दो प्रथमप्रबंध: पवर्जिता श्राधता देशविरतित्वं / युक्ता योग्याऽस्ति / तु पुनः / दंजेन कपटवृत्त्या स्वदोषाचादनेन / जीवनमाजी-17 विकाकरणं / न युक्तं नाहमित्यर्थः। व्रष्टचारित्राच्छाघधर्मों युक्त इत्यर्थः॥ 65 // नन्वेवं व्रतपालनाशक्तेन सर्वेणापि दीक्षा परिहार्या स्यात् , नेति ब्रूमः, तदेवाहपरिहर्तुं न यो लिंगमप्यलं दृढरागवान् / संविज्ञपाक्षिकः स स्यान्निदैनः साधुसेवकः॥६६॥ परिहर्तुमिति-यो जनो मुनिरूपः। दृढरागवान् जिने जिनशासने च बहुजक्तिमान् / लिंगं मुनिवेष / परिहर्तु | त्यक्तुं / नालं न शक्नुयात् प्रख्यातत्वादिना शासनापन्नाजनाजीतेः। स मुनिः। निर्दलो दंजरहितो नूत्वा / साधुसेवकः साधूनां विशिष्टसंयमवतां सेवकः। संविझपाक्षिकः संविज्ञा मोक्षमार्गसमुद्यतविहारास्तेषां पक्षो गुणधर्मप्ररूपणं यस्यास्ति स संविझपादिकः / स्यात् नवेत् / यो खजातः शासनापत्राजनाजीतेर्वा मुनिवेष परिहर्तुमसमर्थस्तेन साधुषु स्वस्वरूपनिवेदनपूर्वकं साधुसेवाकारिणा संविझपाक्षिकेण नवितव्यमित्यतो न सर्वेषां वेषपरिहारापत्तिरित्यर्थः // 66 // पूर्वोक्तस्य गुणलानं दर्शयतिनिर्दजस्यावसन्नस्याप्यस्य शुद्धार्थनाषिणः / निर्जरां यतना दत्ते स्वरूपापि गुणरागिणः // 6 // // 10 // निर्दनस्येति-निर्दनस्य मायाप्रपञ्चवर्जितस्य / अवसन्नस्यापि मन्द क्रियोद्यमस्यापि / अस्य पूर्वोक्तगुणरागिणः संवि