SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ UGG CLASSES पाक्षिकस्य / शुार्थना पिणो यथार्थमुनिगुणप्ररूपकस्य / स्वपापि यतना स्तोकोपि व्रतपाखनप्रयत्नः / निर्जरा कर्महानि / दत्ते प्रयन्वति करोतीति यावत् / निजत्वादित्यर्थः // 6 // उक्तव्यतिरेके दोषमाहव्रतनारासहत्वं ये विदन्तोऽप्यात्मनः स्फुटम्। दलायतित्वमाख्यान्ति तेषां नामापि पाप्मने // 6 // व्रतनारेति-ब्रतानि पञ्चमहाव्रतानि तेषां नारो व्यक्षेत्रकाखजावानुसारेण निरतिचारतया पाखनं तस्मिन् असहस्वमसमर्थत्वं / ये केचन शगः / श्रात्मनः स्वस्य / स्फुटं प्रकटतया। विदन्तोऽपि जानाना अपि / दलान्मायामाश्रित्य / यतित्वं मुनित्वं स्वस्य / श्राख्यान्ति साधव एव वयमिति वदन्ति / तेषां भ्रष्टचारित्राणां दंजिनां / नामापि नामोच्चारणमपि / दूरेऽस्तु वन्दनस्तुतिसेवनादीत्यपेरर्थः / पाप्मने पापाय नवतीत्यर्थः॥ 6 // कुर्वते येन यतनां सम्यकालोचितामपि / तैरहो यतिनाम्नैव दांजिकैर्वच्यते जगत् // ६ए॥ कुर्वत इति-ये साधुवेषधारिणो दांनिकाः।सम्यकालोचितां सम्यक् शोजनां काले पञ्चमारकादिके वयसि च उचितां योग्यामपि / यतनां संयमक्रियां व्रतपरिरक्षणमिति यावत् / न कुर्वते न पालयन्ति / अहो महदाश्चर्य नीराजकं पश्य / यत्तैःनिकैः कपटवनिः / यतिनाम्नैव साधुनाममात्रेणैव / जगत् जव्यजनसमूहः / वश्चयते विप्रतार्यते श्रशनवसनादिधनहरणेन लुट्यत इत्यर्थः॥६५॥ বে---কেন
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy