SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंध: श्रध्यात्मसारः सटीका PERHASISHASHASHGAGE गुर्वाशेति-गुर्वाापारतंत्र्येण गुरूणां श्रुतवृशानां आज्ञा निर्देशस्तस्या यत्पारतंत्र्यं वशवर्तित्वं तेन हेतुना / व्यदीदाग्रहादपि अव्येण षष्ठगुणस्थानपरिणामाप्राप्तेन यद्दीक्षाया ग्रहो ग्रहणं रजोहरणादिसाधुलिंगधारणं तस्मादपि / तथा वीर्योबासक्रमात् वीर्यस्यान्तर्गतरुचिरूपस्य क्रियायां पराक्रमस्य वा नचासो वृद्धिस्तस्य क्रम उत्तरोत्तरशुद्धित्वापादनं तस्मात् / बहवो जव्याः। परमं पदं श्रत्युत्कृष्टानन्दमयं मोदं / प्राप्ता गताः। यान्ति च महाविदेहादिग्वित्यर्थः // 51 // अथ श्लोकान्यामुपसंहरन्नाहअध्यात्माच्यासकालेऽपि क्रिया काप्येवमस्ति हि। शुजौघसंज्ञानुगतं ज्ञानमप्यस्ति किंचन॥५॥ अध्यात्मान्यासकालेऽपीति-अध्यात्मप्राप्तरल्यासः सामीप्यं तद्पो यः काल एकपुजलपरावर्तपरिणामावशिष्टसंसारकाल इति जावः / यदैकपुजलपरावर्तपरिणामसंसारो जीवस्यावतिष्ठते तदैवात्माभिमुखी चेतना जवति, नान्यदा / कुतः? अनेकपुजलपरावर्तावशिष्टे संसारे हि दीर्घदौर्गत्यजाक्त्वात् / एवं तस्मिन् सत्यपि।हि निश्चयेन / कापि प्रियत्नावेन सुदेवगुरुनमस्करणादिरूपाऽनिर्दिष्टा / क्रियाऽस्ति / तथा शुनौघसंज्ञानुगतं शुना सुन्दरा ओघेन सामान्येन संज्ञा धमोजिवाषपरिणतिस्तां अनुगतं तदनुरूपं तस्यां व्याप्तं वा / किंचनांशमात्रं ज्ञानमप्यस्ति // 5 // श्रतो ज्ञानकियारूपमध्यात्म व्यवतिष्ठते / एतत्प्रवर्धमानं स्यान्निर्दजाचारशालिनाम् // 53 // ॥इत्यध्यात्मस्वरूपाधिकारः॥२॥ अत इति-अतः पूर्वोक्तस्वरूपहेतुतः।ज्ञानक्रियारूपं ज्ञानं च क्रिया च ज्ञानक्रिये ते एव रूपमात्मा यस्य तत्तथा। SARANSISTOSTAGS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy