________________ जवन्ति तथाऽनेनापि रागादिहान्योपार्जितपापानुबन्धिपुण्येन महर्षिकत्वं प्राप्य मदादिकरणेन पुनर्बह्वी दोषवृद्धिः स्यात् इत्यर्थः / तृतीयात्तु अनुबन्धकर्मणः पुनः / गुरुलाघवचिन्तया गुरुगौरवं गुणवृधिर्यथा नवति, लाघवं च स्वहप-18 दोषत्वं यथा स्यात्तथाऽहं कुर्वे इति चिन्तया विचारण्या अनुष्ठानकरणात् / श्रात्यन्तिकी निःसत्ताका दोषहानिर्भवति। यस्यां प्रवृत्तौ गुणवृधिरधिका नवति, दोषस्तु क्वचिदपः स्यात्तस्यां प्रवर्तते, न तु विपर्यये इति गुरुलाघवविचारण्या प्रवृत्त इत्यर्थः॥४ए॥ तृतीयकर्मणः सकाशान्न केवलैव दोषहानिः, किंतु मार्गबीजमप्यारोपयतीत्याहअपि खरूपतः शुझा क्रिया तस्माहिशुचिकृत् / मौनीन्द्रव्यवहारेण मार्गबीजं दृढादरात्॥५०॥ अपीति-मौनी व्यवहारेण मुनीन्यो जिनेश्वरस्तस्य तेन प्रणीतो वा यो व्यवहारो मोक्षसाधक क्रियासमाचारस्तेन / यो विशुद्धिकरणाय प्रवृत्तः स्यात् तस्य स्वरूपतः स्वरूपं स्वन्नावः क्रियाकारदशनं वा तस्मात् / शुधा निर्मला निर्दोषा सर्वजीवानां सुखावहा या क्रिया सा प्राप्ता जवति / अपिः पुनरर्थे / सा क्रिया विशुचिकृत् श्रात्मनः शुद्धिकारिणी जवति / तस्मात् कारणात् / दृढादरात् दृढोऽतिशयित आदरः क्रियायां बहुमानस्तस्मात् / मार्गबीजं मार्गस्य रत्नत्रयरूपस्य बीजमिव बीजं सम्यक्त्वलानरूपं जवतीत्यर्थः // 50 // अथ ये अव्यदीक्षामवगणयन्ति तान् शिक्ष्यति / यघोक्तार्थमेव दृढयन्नाहगुर्वाशापारतंत्र्येण ऽव्यदीदाग्रहादपि / वीर्योझासक्रमात्प्राप्ता बहवः परमं पदम् // 51 // RICHOSAHIHIROSACEASX4