________________ अध्यात्मसारः सटीका // 14 // कादिजनो वा तस्य या दृष्टिदर्शनं मतमिति यावत् तया / यमादिकं यम्यते निवर्त्यते श्रारंजादिन्यो यावजीवमात्मा प्रथमप्रबंध: येन स आदिर्यत्र कर्मणि तत्तथा / आदिपदानियमध्यानासनादि ज्ञेयं / तदात्मकर्म / अज्ञानिनां कुत्सितं ज्ञानमज्ञानं ज्ञानफलवर्जितकुबोधस्तदस्ति येषां ते तथा तेषां नवति / तृतीयं तु कर्म शान्तवृत्त्या शान्ता विषयकषायविरहिता वृत्ति-2 मनइन्जियवर्तना सा तथा तया। तत्त्वसंवेदनानुगं तत्त्वं साध्यमात्मस्वरूपनिष्पादनं मोदादि तस्य यत्संवेदनं सम्यक् यथैव स्थितं तथैव वेदनं ज्ञानं तस्यानुगतं तदनुकूलतया फलेन साध्ये व्याप्तं यत्तत्तथा। तदनुबन्धकर्म नवतीत्यर्थः // 4 // अथैतेषां फलमाह श्राद्यान्नाझानबाहुल्यान्मोक्षबाधकबाधनम् / सन्नावाशयलेशनोचितं जन्म परे जगुः // 4 // | श्राद्यादिति-अज्ञानबाहुट्यात् अज्ञानमबोधस्तस्य बाहुट्यमतिप्राचुर्य यत्र तत्तथा तस्मात् / श्राद्यात् प्रथमात् विषयकर्मणः सकाशात्।मोदबाधकबाधनं सकलकर्मदयो मोदस्तस्य ये बाधका व्याघातकारिणो रागादयस्तेषां बाधनं विनाशः। नेति न जवति / सन्नावाशयलेशन सन् समीचीनो जावो वैराग्यादिस्तस्य य आशयः परिणामस्तस्य देशोंऽशस्तेन / उचितं तदाशयानुरूपं जन्म व्यन्तरनृपादिनवप्राप्तिः नवति इति परेऽन्ये सूरयो जगुरुक्तवन्तः // 4 // | द्वितीयादोषहानिः स्यात् काचिन्मंडकचूर्णवत् / श्रात्यन्तिकी तृतीयात्तु गुरुलाघवचिन्तया॥ए| // 14 // वितीयादिति-दितीयादात्मकर्मणः सकाशात् / काचित् स्वल्पा / मंडूकचूर्णवत् मंडूको दईरस्तस्य यचूर्ण सूक्ष्मतनुदोदास्तपत् तदनुरूपा / दोषहानिर्दोषा रागादयस्तेषां हानियूनता / स्याजायेत / यथा मंडूकचूर्णतो बहवो दर्डरा