SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ HAMARCANECRACY सारो यस्य मनसि वर्तते स तथा तस्य / मायोदकदृढावेशात् इन्जालजलेषु गाढजलत्वाग्रहात् / नवोदधिलंघनं जव एवोदधिः समुस्तस्य लंघनमतिक्रमणं / न जवति न सुकरं जवति / अत इह मनुष्यलोके। तेन कुत्सितेन पथा मार्गेण / कः इष्टस्थानं याति, न कश्चिदित्यर्थः / तेन कुमार्गेण नोगतत्त्वः पुमान् सजतिस्थानं न प्राप्नोतीत्यर्थः // 17 // अथ ध्योर्व्यक्तिमाह| स तत्रैव नवोद्विग्नो यथा तिष्ठत्यसंशयम् / मोक्षमार्गेऽपि हि तथा जोगजंबालमोहितः // 15 // __ स तत्रेति–स परमार्थदर्शी पुमान् / यथा येन प्रकारेण / तत्रैव गृहवास एव जोगक्रियासु प्रवर्तमानोऽपि / असंशयं संशयरहितं यथा नवति तथा / नवोदिनो नवाउदिन उदासीनः। तिष्ठति निवासं करोति / तथा तघदेव / हि निश्चयेन / नोगतत्त्वः पुमान् मोक्षमार्गेऽपि स्वीकृतसंयमेऽपि धृतमुनिवेषेऽपीति यावत् / नोगजंबालमोहितः लोगो नोगतृष्णा स एव जंबाखः शेवासः समुज्वेखावृधिर्वा तेन तस्मिन् वा मोहितो व्याकुलः संयमोचिन इति यावत् / श्रान्तः सन् तिष्ठति आस्त इति // 1 // यो जोगी स नविग्नः कथं स्यादित्याह। धर्मशक्तिं न हन्त्यत्र नोगयोगो बलीयसीम् / हन्ति दीपापहो वायुज्वलनं न दवानलम् // 2 // धर्मशक्तिमिति-अत्र सम्यग्दृष्टिजने / जोगयोगो नोगानां संयोगः / बलीयसी प्रौढां प्रचुरतावतीमिति यावत् / धर्मशक्तिं श्रद्धासंयुक्तवैराग्यपरिणतिं / न हन्ति न विनाशयति / उक्तमर्थ दृष्टान्तेन समर्थयति-दीपापहो प्रदीपमप AAAAAAACROCKS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy