SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: सटीकः // 37 // CARKAASEARCCC एतदेवाह धान्यां सामितीयप्रपं. मायांजस्तत्त्वतः पश्यन्ननुहिमस्ततो पुतम् / तन्मध्ये न प्रयात्येव यथा व्याघातवर्जितः // 16 // मायांज इति यथा येन प्रकारेण कश्चित् सपुण्यः / व्याघातवर्जितः व्याघातोऽजले जखत्वबुद्धिरूपो व्यामोहस्तेन | वर्जितो यः स तथा / तत्त्वतः परमार्थतः। मायांना मायेन्मजालकर्तव्यता तयाऽसदपि दर्शितं यदंनः पानीयं तत् / / पश्यन् जानानः सन् / अत एव ततो मायांजसः। अनुपिनो न नविग्नो व्याकुलो यः स तथा दुतं शीघ्रं / तन्मध्ये तस्मिन् कृत्रिमजलप्रवाहपूरे / एव निश्चयेन / न प्रयाति जलक्रीमादिविनोदार्थ न प्रविशतीत्यर्थः // 16 // नोगान् खरूपतः पश्यंस्तथा मायोदकोपमान्। जुञ्जानोऽपि ह्यसंगः सन् प्रयात्येव परं पदम् // 17 // जोगानिति तथा तेनैव प्रकारेण / सदृष्टिः भोगान् शब्दादिकान् / मायोदकोपमान् इन्द्रजालकृतजलसदृशान् / स्वरूपतस्तेषां विनश्वरस्वनावतो उरन्तजवन्त्रमणफलदानतो मुखरूपांश्च / पश्यन् परमार्थदृष्टया विलोकयन् / असंगः तेष्वलिप्तो गाढासक्तिवर्जितः सन् / हि निश्चयेन / नुञ्जानोऽपि सेवमानोऽपि / प्राकृतसंयमो जरतादिवलुजनावनया लब्धकेवलः, श्तरस्तु प्राप्तसर्वसंयमः। परंपरया परं पदं मुक्तिस्थानं / प्रयात्येव प्रकर्षेण गवत्येवेति // 17 // _ एवं चतुर्थपञ्चमगुणस्थानिना नोगप्रवृत्तिर्यादृशी नवति तादृशी दर्शिता, व्यतिरिक्तेषु त्वाहनोगतत्त्वस्य नु पुनर्न नवोदधिलंघनम् / मायोदकहढावेशात्तेन यातीह कः पथा // 17 // // 37 // जोगतत्त्वस्येति-नुर्वितर्के। जो वत्स स्वचेतसि तर्कय पुनर्व्यतिरेकं शृणु / नोगतत्त्वस्य नोगा एव तत्त्वं जन्मादेः
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy