SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नवेति-यस्य मोक्षानिलाषिणः ।जवेला नवे उत्तमजन्मनोगऋध्यादिप्राप्तिवति या श्वा यद्यहं देवादिः स्यां तदा जव्यमित्येवंरूपा कामना सा। विचिन्ना इतो जवात् कदा मे मोदो नावीत्येवंरूपया विपदेवया तिरोहिता निवृत्तेति यावत् / तस्य नोगारंलेषु या काचन प्रवृत्तिः प्रवर्तनं दृश्यते सा कर्मलावजा कर्मण एकविंशतिविधमोहनीयस्य विविधवेदनीयस्य च नाव उदयस्तस्मात् जाता तत्कृता तथा विधा नवति / न त्वज्ञानजन्यन्त्रमानोगसुखमेव सार इति धीवतीति / ननु लोगारंनेषु प्रवृत्तिनवतु परं तेषु तस्य प्रेम कथं स्यात् / तत्राह-तस्य विरक्तस्य रतिःप्रीतिर्या नवति सा। सर्वत्र सर्वेषु नोगजोगांगेषु रतिस्थानेषु / शुनवेद्यतः शुनवेद्यः सातवेदनीयकर्मण उदयस्ततो नवति तत्प्रमोदादितयैव वेद्यत इत्यर्थः॥१४॥ नवत्वेवं कर्मवशप्रवृत्त्यादि परं तस्य शुद्धिः कथं तिष्ठतीत्याहश्रतश्चादेपकझानात् कान्तायां जोगसन्निधौ / न शकिप्रदयो यस्माकारिजमिदं वचः॥१५॥ श्रत इति-नो वत्स / अतोऽस्मात् कथ्यमानादाक्षेपकज्ञानात् आलिपति इहामुत्र आत्मानं हेयेच्यस्तिरस्करणीयतया संपादयतीत्यापकं तपं यज्ज्ञानं तस्मात् हेयोपादेययथार्थस्वरूपदर्शकज्ञानात् हेतोः / कान्तायां कामिन्यां समीपस्थायां नुक्तायां वा सत्यां। जोगसन्निधौ जोगाः खाद्यपेयाद्याः सुललितविलासाश्च तेषां यःसन्निधिः समीपता तस्मिन् सत्यपि / शुझिप्रत्यः शुद्धिः सम्यग्दृशांशुजनावनादिन्जिः कर्ममलापकर्षस्तस्या यःप्रक्ष्यः सर्वश्रा विनाशनजवति शुधेः सर्वथा विनाशो न स्यात् / कुतः? यस्मादिदं वक्ष्यमाणं / हारिजहरिलमसूरियोक्तं वचो वाण्युपदेशो वर्तत इत्यर्थः // 15 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy